________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
~
पत्स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । 'पादार्घाभ्यां च' (सू २०९३ ) इति यत् । 'इके चरतावुपसख्यानम्' ( वा ३९५८ )। पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् । (४२) हिमकाषिहतिषु च ६३५४॥ पद्धिमम् । पत्काषी। पद्धतिः । (88३) ऋचः शे ६३५५॥ ऋचः पादस्य पत्स्याच्छे परे। गायत्री पच्छः शंसति । पादंपादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति । (858) वा घोषमिश्रशब्देषु ६॥३॥५६॥ पादस्य पत् । पद्धोषः-पादघोषः । पन्मिश्रः-पादमिश्रः । पच्छन्दः-पादशब्दः । 'निष्के चेति वाच्यम्' (वा ३९५९) । पत्रिका पादनिष्कः । (884) उदकस्योदः संज्ञायाम् ६।३।५७॥ उदमेघः। 'उत्तरपदस्य चेति वक्तव्यम्' ( वा ३९६९ ) । क्षीरोदः। (६) पेषवासवाहन
गमधातोर्ड। तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः। दकारान्तादेशे तु पर इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे पदुपहत इति स्यात् । पद्यत्यतदर्थे । पद्यति अतदर्थे इतिच्छेदः । पद्य इति । 'विध्यत्यधनुषा' इति यत्प्रत्ययः। • पाद्यमिति । 'पादार्घाभ्यां च' इति ताइव्यं यत्प्रत्ययः। इके चरताविति । चरत्वर्थे विहितस्य ष्ठनो य इकादेशः तस्मिन् परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः । हिमकाषि । एषु परेषु पादस्य पत्स्यादित्यर्थः । पद्धिममिति । पादस्य हिममिति विग्रहः । पत्काषीति । पादौ पादाभ्यां वा कषतीत्यर्थः । 'सुप्यजातौ इति णिनिः । पद्धतिरिति । हन्यते इति हतिः। कर्मणि तिन् । पादाभ्यां हतिरिति विग्रहः । 'कर्तृकरणे कृता' इति समासः । ऋचः शे। शस्य शस्प्रत्ययैकदेशस्यानुकरणात् सप्तमीत्यभिप्रेत्योदाह. रति-पच्छ इति । 'सङ्ख्यैकवचनाच्च वीप्सायाम्' इति पादशब्दात् शस् । 'तद्धितश्चा. सर्वविभक्तिः' इत्यव्ययत्वम् , नत्विह लोमादिशस्य ग्रहणम् , लोमादौ पादशब्दस्य पाठाभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यपरिमाणविशेष सुवर्णादिकं पाद पादं ददातीत्यर्थः। वा घोष । शेषपूरणेन सूत्रं व्याचष्टे - पादस्य पदिति । निष्के चेति । पादस्य पदिति शेषः। ___उदकस्योदः। उदकशब्दस्य उद इत्यादेशः स्यात् उत्तरपदे सज्ञायामित्यर्थः । उद. मेघ इति । उदकपूर्णमेघसादृश्यात् कस्यचिदियं सज्ञा । उत्तरपदस्य चेति । उत्तरपदस्य उदकशब्दस्य उदः इत्यादेशः स्यात् सज्ञायामित्यर्थः । क्षीरोद इति । क्षीरम् उदकस्थानीयं यस्येति विग्रहः। क्षीरोदं सरः इति त्वसाध्वेव, असञ्ज्ञात्वात् । पेवास। पेष.
For Private and Personal Use Only