________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४६
सिद्धान्तकौमुदी
[समासाश्रयविधि
इति पुंवत् । विद्वत्तरा । वृत्त्यादिषु विदुषीतरा इत्यप्युदाहृतम् । तन्निर्मूलम् । (E) हृदयस्य हल्लेखयदण्लासेषु ६।३।५०॥ हृदयं लिखतीति हल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हलासः । लेख-इत्यणन्तस्य ग्रहणम् । घनि तु हृदयलेखः । लेखग्रहणं ज्ञापकम् 'उतरपदाधिकारे तदन्तविधिर्नास्ति' (प २६) इति । (858) वा शोकषयरोगेषु ॥३॥५१॥ हृच्छोकः-हृदयशोकः । सौहार्यम्-सौहृदय्यम् । हृद्रोगः-हृदयरोगः । हृदयशब्दपर्यायो हृच्छन्दोऽप्यस्ति। तेन सिद्धे प्रपश्चार्थमिदम्। (880) पादस्य पदाज्यातिगोपहतेषु ॥३॥५२॥ एषूत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्यां पादे च' ( उ ५७०-५७१) इती प्रत्ययः । अजेयंभावो निपातनात् । पदगः । पदोपहतः। (88१) पद्यत्यतदर्थे ६३१५३॥ पादस्य
-
नद्याः शेषत्वस्याप्राप्तेरिदमिति भावः । विद्वत्तरेति। पुंवत्त्वे छीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुरित्वादित्यर्थः । 'विद्वच्छ्रेयसोः पुंवत्त्वं न वक्तव्यम्' इति वृत्तिः। परन्तु वचनमिदं भाष्यादृष्टत्वादुपेक्ष्यमिति भावः। अत्रो. गितः परा या नदीति मूलं वर्णयोरेव नदीसझेति मताभिप्रायकम् ।। ___ हृदयस्य । लेख, यत्, अग्, लास एषु परेषु हृदयस्य हृदादेश इत्यर्थः । हृदयं लिख. तीति हल्लेखः । कर्मण्यण् । हृदयस्य प्रियं हृद्यमिति । 'हृदयस्य प्रियः' इति यत्प्रत्य. यः । हामिति । 'तस्येदम् इत्यण, हृदादेशः । हृल्लास इति । घान्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राचः। व्याख्यानादिति तत्त्वम् । तहि लेखग्रहणमेव व्यर्थम् , अणैव सिद्धरित्यत आह-शापकमिति । ज्ञाप्यांशमाहउत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पग्रहणे तदन्तविध्यभावः । वा शोक । सौहार्यमिति । ब्राह्मणादित्वात् भावे व्यजि 'हृद्भगसिन्ध्वन्ते' इत्युभयपदवृद्धिः। सौहृदय्यमिति । भावे व्यजि हृच्छब्दत्वाभावात् आदिवृद्धौ 'यस्येति च' इति लोपे रूपमिति भावः । पादस्य पद। पद इति लुप्तप्रथमाकं पृथक्पदम् । एष्विति । आजि, आति, ग, उपहत इत्येतेष्वित्यर्थः । अदन्त इति। उत्तरसूत्रे पदिति हलन्तस्य ग्रहणा. दिति भावः । अजतीति । 'अज गतिक्षेपणयोः पदातिरिति । पादाभ्यामततीति विग्रहः । 'अत गतौ । अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च हण् स्यादिति तदर्थः। अजीत्यस्य 'अजेय॑घनपोः' इति वीभावमाशङ्कयाह-अजेयंभावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः । 'गमश्च, अन्तात्य. न्ताध्वदूरपारसर्वानन्तेषु ः' इति सूत्रस्थेन 'अन्येभ्योऽपि दृश्यते' इति वार्तिकेन
For Private and Personal Use Only