________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
परेषु, चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्म. णिकल्पा । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रा इत्यादि । ब्रूञः पचाद्यचि वच्यादेश गुणयोरभावोऽपि निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः ‘कुत्सितानि कुत्सनैः' ( सू ७३२ ) इति समासः । ङयः किम् । दत्तातरा । भाषितपुंस्कात् किम् । आमलकीतरा । कुवलीतरा । ( ६-६) नद्याः शेषस्यान्यतरस्याम् ६|३|४४ ॥ अयन्तनद्यः ङयन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धूतरा-ब्रह्मबन्धुतरा । स्त्रितरा - स्त्रीतरा । 'कृन्नद्या न' ( वा ३९३८ ) । लक्ष्मीतरा । (७) उगितश्च ६।३।४५ ॥ उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । हस्वाभावपक्षे तु तसिलादिषु -' ( सू ८३६ )
પૃ
दिति वाच्यम्, तत्र 'स्त्रिया' इत्यस्वरितत्वात् स्त्रीप्रत्ययग्रहणं नेत्युक्तत्वात् । ब्राह्मणतरा | ब्राह्मणितमेति । अतिशायने तरप्तमपौ । नच ' तसिलादिषु' इति पुंवत्वेन डीपो निवृत्तिः शङ्कया, 'जातेश्व' इति निषेधात् । ब्राह्मणिरूपेति । प्रशंसायां रूपप् । ब्राह्मणिकल्पेति । 'ईषदसमाप्तौ' इति कल्पप् । ब्राह्मणिचेलीति । 'चिल वसने' तस्मादचि चेलडिति पचादौ पठितम् । टित्वात् ङीप् । इत्यादीति । ब्राह्मणिमता । ब्राह्मणिहता । ब्रून इति । धातोरचि कृते 'ब्रुवो वचिः' इति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः । चेलडादीनीति । समासवृत्तिविषये चेलब्रुवगोत्रमतहता इत्युत्तर. पदानि कुत्सनवाचीनीति कृत्वा 'कुत्सितानि कुत्सनैः' इति कर्मधारय इत्यर्थः । आमलकीतरेति । आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाभावेन न ह्रस्व इति भावः । ननु 'न पदान्त' इति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात् कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह - कुवलीतरेति । वृक्षविशेषे नित्यस्त्रीलिङ्गोऽयमिति भावः । अमरस्तु 'कर्कन्धूर्बदरी कोली घोण्टा कुबल फेनिले' इति नपुंसकत्वमाह ।
नद्याः शेषस्यान्यतरस्याम् । उक्तादन्यः शेषः । व्यन्तस्यानेकाच इति पूर्वसूत्रे स्थितम्, तदन्यत्वं च अनेकाचो ड्यन्तत्वाभावे व्यन्तस्यानेकाच्त्वाभावेऽपि सम्भ. वति । तदाह - अयन्तनद्याः ङयन्तस्यैकाचश्चेति । 'ऊड़तः' इति ब्रह्मबन्धुशब्दः ऊङन्तः । भाषितपुंस्कस्येति तु नेहानुवर्तत इत्यभिप्रेत्योदाहरति — स्त्रितरेति । कृन्नद्या नैति । कृदन्ता या नदी तस्या ह्रस्वो नेति वाच्यमित्यर्थः । लक्ष्मीतरेति । 'लक्षेर्मुट् च इति औणादिके प्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः । उगितश्च । विदुषितरेति । 'विदेः शतुर्वसुः इति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाचत्वात्
I
For Private and Personal Use Only