________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
(समासाश्रयविधि
wwwwww
www
मासे । मातुःष्वसा-मातुःस्वसा । पितुःष्वसा-पितुःस्वसा । लुक्पक्षे तु । (१८४) मातृपितृभ्यां स्वसा ३४॥ आभ्यो परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु। मातुःस्वसा । पितुःस्वसा ।
इत्यलुक्समासप्रकरणम् ।
अथ समासाश्रयविधिप्रकरणम् ॥२५॥ (५) घरूपकल्पचेलब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो हस्वः ६३॥४३॥ भाषितपुंस्कायो की तदन्तस्यानेकाचो ह्रस्वः स्याद्धरूपकल्पप्प्रत्ययेषु पूर्वसूत्रात् स्वसेत्यनुवर्तते । षष्टयर्थे प्रथमा। 'सहे. साडस्सः' इति सूत्रात् स इति षष्ट्यन्तं पदमनुवर्तते। 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । तदाह-आभ्यामिति । मातुः पितुरिति षष्ट्यन्ताभ्यामित्यर्थः । समासे इति । 'समासेऽङ्गुलेः सङ्गः' इत्यत. स्तदनुवृत्तेरिति भावः। मातुःष्वसा पितुःश्वसेति अलुकि षत्वे रूपम् । मातुः स्वसा पितुः स्वसेत्यलुकि षत्वाभावे रूपम् । लुक्पक्षे विति । विशेषो वक्ष्यत इति शेषः । मातृपितृभ्यां स्वसा। स्वसुरिति । सूत्रे षष्ठयथें प्रथमेति भावः । मातृष्वसा पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेशप्रत्ययसकारत्वाभावादप्राप्ते विधिरयम् । षत्वविधौ समासग्रहणानुवृत्तः फलं दर्शयति-असमासे विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां अलुक्समासप्रकरणं समाप्तम् ।
अथ समासाश्रयविधिः निरूप्यते-घरूप । उत्तरपदे इत्यधिकृतं चेलडादिष्वन्वेति, नतु धरूपकल्पेषु, घशब्दवाच्यतरसमपोः रूपप्कल्पपोश्च प्रत्ययत्वात्। नच तदन्तग्रहणे सति तेषूत्तरपदत्वं सम्भवतीति वाच्यम् 'हृदयस्य हल्लेख' इत्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभाव इति भाष्ये उक्तत्वात् । 'स्त्रियाः पुंवत्' इत्यतो भाषि. तपुंस्कादित्यनुवृत्तम् । ड्य इति तदन्तग्रहणं, केवलस्यानेकाच्त्वाभावात् । तदाहभाषितपुंस्काथो की इति । एतदर्थमेव स्त्रियाः पुंवत्' इत्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तम् । तत्र भाषितपुंस्काया इति षष्ठयन्तोपादाने तु इह तदनुवृत्तिनं स्यात्, असम्भवात् । नहि डीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात् अनूडिति पर्युदासात् स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाभावा.
For Private and Personal Use Only