________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २४ ]
बालमनोरमासहिता ।
अन्यत्र देवप्रियः । ' शेपपुच्छलाभूलेषु शुनः ( वा ३९०१ ) शुनःशेपः । शुनः पुच्छः । शुनोलाङ्गूलः । 'दिवसश्च दासे' ( वा ३९०२ ) दिवोदासः । (250) पुत्रेऽन्यतरस्याम् ६।३।२२ || षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याःपुत्रः दासीपुत्रः । निन्दायाम् किम् । ब्राह्मणीपुत्रः । (६८१) ऋतो विद्यायेानिसम्बन्धेभ्यः ६।३।२३ || विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्तात्षष्ठया अलुक् । होतुरन्तेवासी होतुः पुत्रः । पितुरन्तेवासी पितुः पुत्रः । 'विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्' ( वा ३९०३) । नेह होतृधनम् । (६८२) विभाषा स्वसृपत्योः ६|३|२४|| ऋदन्ताषष्ठया अलुग्वा स्वसृपत्योः परयोः । ( ६-३) मातुः पितुभ्यमन्यतरस्याम् ८|३|८५ ॥ आभ्यां स्वसुः सस्य षो वा स्यात्सवयं मूर्खत्वादिति 'अजेर्वी' इत्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठया अलुगिति शेषः । सज्ञायामिति भाष्यम् । शुनश्शेप इति । शुनः शेप इव शेपो यस्येति विग्रहः । ( मेट्रो मेहनशेफसी' ) । शेफशब्दोऽप्यस्ति, 'शेफाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गूल इत्यपि । ऋषिविशेषाणां सञ्ज्ञा एताः । दिवश्च दासे इति । वार्तिकम् । षष्ट्या अलुगिति शेषः । दिवोदास इति । कश्चिद्राजषरयम् । पुत्रेऽन्यतरस्याम् । निन्दायामिति । आक्रोशे इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् ' आनङ्कृतः' इत्यत्र भाष्ये ।
1
"
ऋतो विद्या । एकत्वे बहुवचनम् । तदाह-विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्ता दिति । अलुक् स्यादिति । उत्तरपदे परत इति शेषः । विद्यासम्बन्धवाचिनमुदाहरतिहोतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दः विद्यासम्बन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासम्बन्धवाचिनः उदाहरणान्तरमिदम् । अथ योनिसम्बन्धवाचिनमुदाहरति- पितुरन्तेवासीति पितुःपुत्र इति च । ननु होतृधनं पितृधनमित्यत्राप्यलुक् स्यादित्यत आह - विद्यायोनिसम्बन्धेभ्यः तत्पूर्वोत्तरपदग्रहणमिति । विद्यायोनिसम्बन्धेभ्यः इत्यत्र विद्यासम्बन्धयोनिसम्बन्धवाचिनोः पूर्वोत्तरपदयोः ग्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसम्बन्धान्यतरवाचित्वं विवक्षितमिति भावः । होतृधनं पितृधनमित्यत्र उत्तरपदस्य विद्या - सम्बन्धयोनिसम्बन्धान्यतरवाचित्वाभावात् न षष्ट्या अलुगिति भावः । अन्यतरसम्बन्धवाचित्वस्य विवक्षितत्वादेव होतुः पुत्र इत्यादि सिद्धम् । विभाषा स्वसृपत्योः । ऋदन्तादिति । विद्यासम्बन्धयोनिसम्बन्धान्यतरवाचिन इति शेषः । ततश्च भोक्तृस्वसेत्यत्र नातिव्याप्तिः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । अलुकपक्षे विशेषमाह - मातुः पितुभ्यमन्यतरस्याम् । 'मातृपितृभ्यां स्वसा' इति
For Private and Personal Use Only
६४३