________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
सिद्धान्तकौमुदी
[अलुक्समास
अप्सु भवः अप्सव्यः । अप्सुमन्तावाज्यभागौ। (७७) नेन्सिद्धबध्नातिषु च ६।३।१६॥ इमन्तादिषु सप्तम्या अलुम । स्थण्डिलशायी। साङ्काश्यसिद्धः । चक्रबद्धः । (8) स्थे च भाषायाम् ६।३।२०॥ सप्तम्या अलग्न । सम. स्थः। भाषायाम् किम् । कृष्णोऽस्या खरेष्ठः । (७६) षष्ठ्या माक्रोशे । ६३।२१ । चौरस्यकुलम् । आकोशे किम् । ब्राह्मणकुलम् । 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' (वा ३८९७ ) वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः। 'आमु. ध्यायणामुष्यपुत्रिकामुष्यकुलिकेति च' (वा ३८९८-३८९९) अमुन्यापत्यमामुध्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भावः भामुष्यपुत्रिका । मनोज्ञादित्वाबुञ् । एवमामुष्यकुलिका। 'देवानाम्प्रिय इति च मूर्ख ( वा ३९००) सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति । दिगादित्वात् । मोर्गुणः 'वान्तो यि इत्यवादेशः। अप्सुमन्ताविति । अप्सु इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तो, आज्यभागाविति कर्मविशेषो । नेन्सिद्धबध्नादिषु च। चक्रबद्ध इति । साधनं कृता इति कान्तेन सप्तम्यन्तस्य समासः। स्थे च भाषायाम् । 'अनन्तरस्य' इति न्यायात् 'तत्पुरुषे कृति' इत्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये 'सप्तम्युपमानपूर्वपदस्य' इति वातिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते । यदा तु 'अमूर्धमस्तकात्' इत्यस्याप्ययं निषेधः स्यात्तहि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात् । षष्ठया आक्रोशे । अलुगुत्तरपदे इति शेषः । आक्रोशो निन्दा । वाग्दिक । वाक् , दिक् , पश्यत् एतेभ्यः परस्याः षष्ट्या अलुक् स्यात् युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति । ! अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पश्यन्तमनादृत्य हरतीत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी। प्रामुष्यायणेति । वार्तिकमिदम् । एते निपात्यन्ते । ___ अमुष्येति । अमुष्यापत्यमित्यर्थे 'नडादिभ्यः फक्' इति फकि आयनादेशे आदि. वृद्धौ तद्धितान्तत्वात् प्रातिपदिकतया तदवयवत्वात् प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे आमुष्यायण इति रूपमित्यर्थः । अमुष्य पुत्रः इति विग्रहे षष्ठीसमासे षष्ठया अलुकि अमुष्यपुत्रशब्दः । अमुष्यपुत्रस्य भाव इत्यर्थे 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुनि अकादेशे पुत्रशब्दात् सुपो लुकि आदिवृद्धौ स्त्रीत्वाहापि 'प्रत्ययस्थात्' इतीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः। एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठया अलुकि अमुष्यकुलशब्दावुजादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् । मूर्खः अज्ञः । विव क्रीडायाम् । देवाः क्रीडासक्ताः मूर्खाः तेषां प्रियोऽपि मूर्ख एव, मूर्खप्रियस्या
For Private and Personal Use Only