________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-प्रकरणम् २४ ]
बालमनोरमासहिता ।
प्रा
इस्तेबन्धः- इस्तबन्ध । इलदन्त इति किम् । गुप्तिबन्धः । ( ७२ ) तत्पुरुषे कृति बहुलम् | ६|३|१४ ॥ स्तम्बेरमः - ( स्तम्बरमः ) कर्णेअप : - ( कर्णजपः ) । क्वचिन्न । कुरुचरः । (६७३) प्रावृट्छ्रत्कालदिवां जे ६ ३ १५ षिणः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः । ( ६७४) विभाषा वर्षक्षरशरवरात् ६|३|१६ || एभ्यः सप्तम्या अलुग्जे । वर्षेजः - वर्षजः क्षरेजः-क्षरजः । शरेजः-शरजः । वरेजः - वरजः। (७५) घकालतनेषु कालनाम्नः ६|३ | १७ || सप्तम्या विभाषया लुक्स्यात् । घ - पूर्वाह्णेतरे - पूर्वाहृतरे । पूर्वात पूर्वाह्णतमे । काळ - पूर्वाह्णेकाले - पूर्वाह्नकाले । तन पूर्वाह्णेतने- पूर्वाहृतने(१७६) शयवासवासिष्वकालात् ६।३।१८ ॥ खेशयः - खशयः । ग्रामे •
1
·
६४१
- प्रामवासः । प्रामेवासी - ग्रामवासी । 'हलदन्तात्' इत्येव । भूमिशयः । 'अपो योनियन्मतुषु' ( वा ३८७६ ) अप्सु योनिरूत्पत्तिर्यस्य सोऽप्सुयोनिः । इलदन्तादिति । इस्तेबन्ध इति । सज्ञायामिति सप्तमीतत्पुरुषोऽयम् । इह तत्पुरुष इति सम्बध्यते, बन्ध इति घञन्तम्, अन्यत्र तु 'नेन्सिद्ध' इति निषेध इति स्पष्टं भाष्ये । तत्पुरुषे कृति । तत्पुरुषे सप्तम्या बहुलमलुक् स्यात् कृदन्ते उत्तरपदे सञ्ज्ञायामित्यर्थः । स्तम्बेरम इति । तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमः हस्ती । कर्णेजप इति । कर्णे जपति परदोषमुपांश्वाविष्करोतीति कर्णेजपः पिशुनः । 'स्तम्बकर्णयो रमिजपोः' इत्यच् । उपपदसमासः । कचिन्नेति । बहुलग्रहणादिति भावः । कुरुचर इति । 'चरेष्टः' इत्यधिकरणे उपपदे चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदम्, तथापि बहुलग्रहणादेव सिद्धे 'हलदन्तात्' इति नानुवर्तनीयमिति भावः ।
1
1
1
-
I
प्रावृट्रत् । प्रावृद्, शरत्, काल, दिव् एषां सप्तम्या अलुक् स्यात् जशब्दे परे सन्ज्ञायामित्यर्थः । ननु 'हलदन्तात्' इत्येव सिद्धे किमर्थमिदमित्यत आह- पूर्वस्यैवायं प्रपञ्च इति । विस्तर इत्यर्थः । विभाषा वर्ष । शेषपूरणेन सूत्रं व्याचष्टे – एम्यस्स - तम्या इति । घकालतनेषु । शेषपूरणेन सूत्रं व्याचष्टे - सप्तम्या इति । घेति । घे परे उदाहरणसूचनमिदम् । तरप्तमपौ घः । पूर्वाह्णेतरे इति । अतिशायने सप्तम्यन्तात् तरप्तपौ । अत एव तत्तद्विभक्त्यन्तात् तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्नाले इति । अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव । तेनेति । उदाहरणसूचनमिदम् । पूर्वाह्णेतने इति । 'विभाषा पूर्वाह्नापराद्वाभ्याम्’ इति ट्युट्युलौ तुट् च । शयवास । शय, वास, वासिन् एतेषु परेषु कालभिन्नात् सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽशब्दाव
1
बा० ४१
For Private and Personal Use Only