________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता ।
चायामः' ( सू ६७० ) इति समासः । (५२) द्विस्तावा त्रिस्तावा वेदिः । ५।४।८४॥ अच्प्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वा अश्वमेधादौ तत्रेदं निपातनम् । वेदिः इति किम् । द्विस्तावती त्रिस्तावती रज्जुः । (५३) उपसर्गाध्वनः ५४८५॥ प्रगतोऽध्वानं प्राध्वो रथः । (५४) न पूजनात् ५ |४| ६६ ॥ पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा । 'स्वतिभ्यामेव ' ( वा ३३४६ ) । नेह | परमराजः ।
६३५
गोशब्दादचि अवादेश इति भावः । यस्य चेति । 'यस्य चायामः' इत्यव्ययीभावसमासः । तथा च गोदेर्घ्यसदृशदैर्ध्यकं यानमित्यर्थः फलतीति भावः ।
द्विस्तावा । यावती प्रकृताविति । यतः अङ्गकलापस्यातिदेशः सा प्रकृतिः । अश्वमेधस्य प्रकृतिरग्निष्टोमः तत्राम्नाताङ्गकलापानामश्वमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रेषु 'सर्व सोमक्रतूनामग्निष्टोमः प्रकृतिः' इति । तस्मिन् । अग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र च 'त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरची पत्रिंशत् प्राची चतुर्विंशतिः पुरस्तात्तर' इति प्रकृतौ वेदिपरिमाणमुक्तम् । अस्यां तु वेद्य ततो द्विगुणित त्रिगुणितं च क्षेत्रपरिमाणमुक्तं कल्पसूत्रेषु 'अष्टाविंशत्यूनं पदसहस्रं महावेदिः' इति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथाच प्रकृतौ अग्निष्टोमे यावती वेदिः तदपेक्षया द्विगुणा त्रिगुणा वा अश्वमेधादौ वेदिरस्ति, तत्र आश्वमेधिकवेद्यामभिधेयायां द्विस्तातितिावेति च भवतीत्यर्थः । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्भ्यः सुच्' इति द्विशब्दात क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम्। तत् प्राकृतं परिमाणम् अस्या अस्तीति तावती । प्राकृतपरिमाणेति यावत् । द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः तावतीति विग्रहः । द्विरावृत्तं प्राकृतं यत् परिमाणं तद्वत्याश्वमेधिकी वेदिरित्यर्थः । अत एव निपातनात् समासः, अच्प्रत्ययः, तावतीशब्दस्य 'भस्यादे' इति पुंवत्वे डीपो निवृत्तौ प्रत्ययस्याडित्वेऽपि प्रकृतेर्ना - तत्वाभावेऽपि टिलोपः । द्विस्तावती त्रिस्तावती रज्जुरिति । अत्र वेद्यामप्रवृत्तेः अच्प्रस्ययटिलोपसमासा न भवन्तीत्यर्थः । तथाच प्रत्युदाहरणे द्विरिति भिन्नं पदम् । उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन्शब्दः तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः' इति समासादच् । 'नस्तद्धिते' इति टिलोपः ।
न पूजनात् । परेभ्य इत्यध्याहार्यम् । समासान्ता इति पूर्वसूत्रमनुवर्तते । तदाहपूजनार्थादिति । 'पूजायां स्वतिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्योदाहरतिसुराजेति । सुशोभनो राजेति प्रादिसमासः । श्रतिराजेति । पूज्यो राजेत्यर्थः । उभयश्रापि 'राजाहरूलखिभ्यः' इति टच् न भवति । स्वतिभ्यामेवेति । स्वतिभ्यां परो यो
For Private and Personal Use Only