________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सर्वसमासान्त
(४८) श्वसो वसीयः श्रेयसः पा४|०॥ वसुशब्दः प्रशस्तवाचो। तत ईयसुनि वसीयः । श्वसशब्दः उत्तरपदार्थप्रशंसामाशीविषयमाह। मयूरव्यं सकादि. त्वात्समासः । श्वोवसीयसम् । श्वःश्रेयसं ते भूयात् । (888) मन्ववतप्ताद्रहसः पाथा ॥ अनुरहसम् । अवरहसम् । तप्तरहसम् । (8५०) प्रतेरुरसः सप्तमी. स्थात् ५।४॥२॥ उरसि प्रति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । (५१) अनुगवमायामे ५।४।८३॥ एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । 'यस्य
धारयादच् । श्वसः । श्वस् इत्यव्ययात् परो यो वसीयश्शब्दः श्रेयशब्दश्च तस्मादत् स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति । 'यं कामयेत वसीयान् स्यात्' इत्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे 'द्विवचनविभज्योपपदे' इती. यसुनि, 'तुरिष्ठेमेयस्सु' इत्यनुवृत्तौ टेरिति टिलोपे वसीयशब्द इत्यर्थः । श्वस्शब्द इति । यद्यपि श्वस्शब्दः कालविशेषवाची।।तथापि प्रकृते शब्दशक्तिस्वाभावादुत्तरप. दार्थभूतां प्रशंसाम् आशीविषयं द्योतयतीत्यर्थः । आशिषो विषयः आशीविषयः तमिति षष्ठीसमासः। प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वात् न स्त्रीलि. झता। एवञ्च श्वस्शब्दः उत्तरपदार्थगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः । ननु तर्हि श्वलशब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याभावात् कथं विशेषणसमास इत्यत आह-मयूरेति । तथाचाशीलिडादिप्रयोग एव अस्य साधुत्वमित्यभिप्रेत्योदाहरति-इवोवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः। श्वःश्रेयस. मिति। अतिशयेन प्रशस्तमिति विग्रहे प्रशस्तशब्दादीयसुन् , प्रशस्यस्य श्रः, 'प्रकृत्यै. काच्' इति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयस् इति रूपम् । श्वसशब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः । 'श्वःश्रेयसं शिवं भद्रम्' इत्यमरः । ते भूयादिति तु उभयत्रापि सम्बध्यते-वोवसीयसं ते भूयात् , श्वःश्रेयसं ते भूयादिति ।
अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दः तस्मादच्स्यादित्यर्थः । रहः अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति विग्रहः । उभयत्र प्रादिसमासः । तप्तरहस. मिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति ससमो. स्थम् । सप्तम्यर्थयोतकात् प्रतेः परो यः उरशब्दः तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्त्यर्थे विद्यमानस्य 'अव्ययं विभक्ति' इत्यादिनाऽव्ययीभाव इति भावः । अनुगवमायामे । एतदिति । अनुगवमित्येतदित्यर्थः। अनुना दीर्घत्वे घोत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवं यानमिति । अनु.
For Private and Personal Use Only