________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता।
-
न्पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्ययुषम् । ततस्त्रयः कर्मधारयाः। जातोक्षः । महोक्षः। वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे वा गोष्ठश्वः । (५६) ब्रह्मास्तिभ्यां वर्चसः ५।४।७॥ अचस्यात् । ब्रह्मवर्च. सम् । हस्तिवर्चसम् । 'पल्यराजभ्यां चेति वक्तव्यम्' ( वा ३३५२)। पल्यवचसम् । राजवर्चसम् । (१७) भवसमन्धेभ्यस्तमसः ५४७६॥ अवतमसम् । सन्तमसम् । अन्धयतीत्यन्धम् । पचायच् । अन्धं तमोऽन्धतमसम् ।
-
प्रयसश्च' इति निषेधान का। पुरुषायुषमिति । षष्ठीसमासात् अजिति भाष्यम् । ततो द्विगुरिति । भाष्यवाक्यमिदम् । द्वयायुषम् . व्यायुषमिति । द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः । तद्धिताथेंइति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । कग्यजुषमिति । ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः। ततस्त्रयः कर्मधारया इति । तथा भाष्यादिति भावः । जातोक्ष इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन् शब्दे टिलोपः। महोक्ष इति । महां. श्चासावुक्षा चेति विग्रहः । 'आन्महतः' इत्यात्त्वम् । अचि टिलोपः । वृद्धोक्ष इति । वृद्धश्चासावुक्षा चेति विग्रहः । अचि टिलोपः। उपशुनमिति । अव्ययीभावादच , तथा भाष्यात् । नन्वत्र 'नस्तद्धिते' इति टिलोपः कुतो न स्यात् । 'अतद्धिते' इति पर्युदासात् 'श्वयुवमघोनामतद्धिते' इति कथं वा सम्प्रसारणं स्यादित्यत आह-टिलोपाभावः सम्प्रसारणं च निपात्यत इति । गोष्ठश्व इति । सप्तमीसमासादजिति भाष्यम् । अत एव भाष्यात् सप्तमीसमासः । टिलोपः । 'अतद्धिते' इति निषेधान सम्प्रसारणम् । षष्ठीतत्पुरुषे तु गोष्ठावा। ___ ब्रह्म । शेषपूरणेन सूत्रं व्याचष्टे-अच्स्यादिति । ब्रह्मवर्चसमिति। ब्रह्मणो वर्च इति विग्रहः । हस्तिवर्चसमिति । हस्तिनो वर्च इति विग्रहः । पल्यराजभ्यामिति । आभ्यां परो यो वर्चशब्दः तस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चसमिति । पलं मांसं तद. हति पल्यः, मांसभोजीत्यर्थः । तस्य वर्च इति विग्रहः । राजवर्चसमिति। राज्ञां वर्च इति विग्रहः । अवसमन्धेभ्यस्तमसः । अव सम् अन्ध एभ्यः परो यस्तमशब्दस्तस्मा. दच्स्यादित्यर्थः । अवतमसमिति । अवहीन तम इति विग्रहः । प्रादिसमासः। सन्तमसमिति । सन्ततं तमः इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । 'अन्ध दृष्टयपघाते चुरादिः, दृष्टिं प्रतिबध्नातीत्यर्थः । पचायजिति । 'नन्दिग्रहिपचादिभ्यो ल्युणि. न्यचः' इति । पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अचि णिलोपेऽन्धमिति रूपम् । गाढमित्यर्थः फलति । गाढस्यैव तमसः दर्शनप्रतिबन्धकत्वात् । अन्धतमसमिति । कर्मः
For Private and Personal Use Only