________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३२
सिद्धान्तकौमुदी
[ सर्वसमाधान्त
दारगवम् । अरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाहिलोपः। पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च नक्कन्दिवम् । रात्री च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा चाहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीही तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह। निःश्रेया.
साम चेति विग्रहः । अच, टिलोपः । ऋक्सामनी इति न भवति । वाङ्मनसे इति । वाक् च मनश्चेति विग्रहः । अच् । वाङ्मनसी इति न भवति। अक्षिभ्रवमिति । अन् 'प्राण्यङ्गत्वादेकवत्त्वम् । अक्षि इति न भवति । दारगवमिति । समाहारद्वन्द्वादच । दारगु इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगावः । ऊर्वष्ठीवमिति । प्राण्यङ्गत्वा. देकवत्त्वम् । उरू सक्थिनी । अष्ठीवन्तौ जानुनी । 'सक्थि क्लीवे पुमानूरू:' इति, 'जानूरुपर्वाष्ठीवदस्त्रियाम्' इति चामरः । नन्वडित्वादनान्तत्वाञ्च कथं टिलोप इत्यत आह-निपातनाटिलोप इति । पदष्ठीवमिति । पादौ चाष्ठीवन्तौ चेति द्वन्द्वादच् । प्राण्य. ङ्गत्वादेकवत्त्वम् । नन्वभत्वात् कथमिह पादशब्दस्य पद्भाव इत्यत आह-निपातना. दिति । नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तन्दिवेति द्वन्द्वादच । 'यस्येति च' इत्याकारलोपः, 'अव्ययीभावश्च' इत्यव्ययत्वम् , नपुंसकत्वं च। 'ना. व्ययीभावात्' इत्यम्भावः । मान्तत्वमिति । रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेन्तित्वं निपात्यत इत्यर्थः । 'यस्येति च' इति आकारलोपः, अम्भावश्च ।
अहदिवमिति । द्वन्द्वे कृते सुब्लुकि, लुका लुप्ते प्रत्ययलक्षणं नेति प्रत्ययलक्षणा. भावात् 'रोऽसुपिइति रत्वम् , अच्, 'यस्येति च' इत्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात् साहित्याभावात् कथमिह द्वन्द्वः । अहव्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि 'विरूपाणामपि समानार्थकानाम्' इत्येकशेषो दुर्वार इत्यत आह-वीप्सायां द्वन्द्वो निपात्यत इति । 'नित्यवीप्सयोः' इति वीप्सायां द्विवंचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः । सरजसमिति । रजोऽप्यपरि. त्यज्य इत्यस्वपदविग्रहः । रजः धूलिः । साकल्ये सहशब्दस्य रजशब्देनाव्ययीभावः। 'अव्ययीभावे चाकाले' इति सहशब्दस्य सभाकः । अच् । अव्ययीभाव इति । भाष्ये तथावचनात् अव्ययीभावस्य ग्रहणमिति भावः । सरजः पङ्कज मिति । रजोभिः परागैः सहेति विग्रहः 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । 'वोपसर्जनस्या इति सहस्य सः । बहुव्रीहित्वात् नाच । निःश्रयसमिति । कर्मधारयादच् । तत्पुरुष एवेति । तथा भा. प्यादिति भावः । निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहित्वानाच् इति भावः ।
For Private and Personal Use Only