________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता ।
६३१
नदीगोदावरीभ्यां च ' ( वा ५०४७ ) । पञ्चनदम् । खप्तगोदावरम् । अच् इति योगविभागादन्यत्रापि । पद्मनाभः । (१४४) अक्ष्णोऽदर्शनात् ||४|७६ ॥ अचक्षुः पर्यायादक्ष्णोऽच्स्यात्समासान्तः । गवामक्षीव गवाक्षः । (६४५) भचतुर.. विचतुरसुचतुरस्त्रीपुसधेन्वनडुहक् सामवाङ्मनसाक्षिभ्रुवदार गवोर्व
ष्ठवपदष्ठीवनन्दिवरात्रिदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषढ्यायुषयुषजुषजातो क्षमहोक्षवृद्धोक्षो पशुनगोवा: ५।४।७७ । एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वारि यस्य अचतुरः । विचतुरः । सुचतुरः । 'युपाभ्यां चतुरोऽजिष्यते' (वा ३३५१) । त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादश द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे | वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्व योगविभागमूलकमेव । सङ्ख्यायाः परो यो नदीशब्दः गोदावरीशब्दश्व ताभ्यामजिष्यत इत्यर्थः । पञ्चनदमिति । पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति । सप्तानां गोदावरीणां समाहार इति विग्रहः । 'नदीभिश्च' इत्यव्ययीभावः । अचि 'यस्येति च' इति लोपः । 'नाव्ययीभावात्' इत्यम् । अन्यत्रापीति । अजिति शेषः । पद्मनाभ इति । पद्मं नाभौ यस्येति विग्रहः । वस्तुतस्तु योगविभागस्य भाष्येऽदर्श - नात् पृषोदरादित्वमेवोचितम् । अणोऽदर्शनात् । आदर्शनादिति च्छेदः । दृश्यतेऽनेनेति दर्शनं चक्षुः । करणे ल्युट् । अचक्षुर्वाचिन इति फलितम् । तदाह - अचक्षुः पर्यायादिति । गवामक्षीवेति । अक्षिशब्दस्तत्सदृशे लाक्षणिक इति सूचयितुमिवशब्दः प्रयुज्यते मुख्यवृत्त्या चक्षुर्वाचकत्वाभावादच् । पुंस्त्वं लोकात् । श्रचतुर । श्राद्यास्त्रयों बहुव्रीहय इति । बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् ।
I
1
चतुर इति । 'नञोऽत्यर्थानाम्' इति विद्यमानपदलोपः । विचतुर इति । विगतानि चत्वारि यस्येति विग्रहः । सुचतुर इति । सुशोभनानि चत्वारि यस्येति विप्रहः । 'न पूजनात' इति निषेधो बाध्यते । त्र्युपाभ्यामिति । वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चत्वारो वेति विग्रहः । 'सङ्ख्ययाव्ययासन्न' इति बहुवीहिः । 'बहुवीहौ सङ्ख्येये डच्' इति उच बाधित्वाऽच् । डचि तु टिलोपः स्यात् । उपचतुरा इति । त्रयः पञ्च वेत्यर्थः । सङ्घययाव्यय' इति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति । द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति । स्त्री च पुमांश्चेति विग्रहः ।। अच् । स्त्रीपुमांसाविति न भवति । धेन्वनडुहाविति । धेनुश्च अनड्वांश्चेति विग्रहः । अच् । धेन्वनडवाहाविति न भवति । समाहारद्वन्द्वे तु 'द्वन्द्वाच्चुदषहान्तात्' इत्येव सिद्धम् । ऋक्सामे इति ॥ ऋच
For Private and Personal Use Only