________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३०
सिद्धान्तकौमुदी
। सर्वसमासान्त
पम् । प्रापम् । परापम् । (६४२) ऊदनोदेशे ६३॥८॥ अनोः परस्यापस्य ऊत्स्थाद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधूरक्षः । सखिपथः, रम्यपथो देशः। (१४३) अच्प्रत्यन्ववपूर्वात्मामलोम्नः ५।४।७५॥ एतत्पूर्वा. त्सामलोमान्तात्समासादच्स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । 'कृष्णोदक्पाण्डुसङ्ख्यापूर्वायाः भूमेरजिष्यते' (वा ५०४६) कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः । 'सङ्ख्याया
-
वचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात् परस्यापल्य ईत्त्वं वा वक्तव्यमि. त्यर्थः । प्रेपम् प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपम् । परापमिति । परागता आपो यस्येति विग्रहः । ऊदनोर्देशे । ईत्त्वस्यापवादः । ऊत् स्यादिति । 'आदेः परस्य' इति ज्ञेयम् । अनूपो देश इति । अनुकूलाः आपः यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । अनूपः इत्यत्र ऊपोऽवग्रहणार्थ दीर्घोच्चारणमिात भाष्यम् । बवृचास्तु अनूपो गोमान् गोभिरित्यत्र नावगृह्णन्ति । तदेवं, 'ऋपू' इति सूत्र. गतः अप्शब्दः प्रपञ्चितः। अथ धूशब्दान्तस्योदाहरति-राजधुरेति । राज्ञो धूरिति विग्रहः । धूशब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः । 'परवल्लिङ्गम् इति स्त्री. त्वम् । टाप । अक्षे विति । अक्षसम्बन्धिनी या धूस्तदन्तात् अकारप्रत्ययो न। अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्यायं धूः । अनेन 'अक्ष समासाथें धुरो नाकारप्रत्ययः' इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाले पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवं 'ऋक्पू:' इति सूत्रे धूशब्दः प्रपञ्चितः। अथ पथिन्शब्दस्योदाहरति-सखिपथाविति । सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । 'नस्तद्धिते' इति टिलोपः । सखिपथ इति पाठे तु सख्युः पन्थाः इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः ।
अच्प्रत्यन्वव । एतत्पूर्वादिति । प्रति, अनु, अव एतत्पूर्वकादित्यर्थः । प्रतिसाममिति । प्रतिगतं सामेति विग्रहः । अच, 'नस्तद्धिते' इति टिलोपः। अनुसाममिति । अनुगतं सामेति विग्रहः । अच, टिलोपः। अवसाममिति । अवकृष्टं सामेति विग्रहः । अच, टिलोपः। प्रतिलोममिति । प्रतिगतं लोमेति विग्रहः । अनुलोममिति । अनुगतं लोमेति विग्रहः । अवलोममिति । अवगतं लोमेति विग्रहः । सर्वत्राच्, टिलोपः । कृष्णोदगिति । नेदं वार्तिकम् । किं त्वच्प्रत्येत्यत्र अजिति योगविभागमूलाभियुक्तोक्तिरेषा । कृष्णेति । कृष्णा भूमिः यस्य, उदीची भूमिः यस्य, पाण्डुः भूमिः यस्य, द्वे भूमी यस्य, तिस्त्रो भूमयः यस्येति च विग्रहः । प्रासादः सर्वत्र विशेष्यः । सङ्ख्याया इति । इदमव्यजिति
For Private and Personal Use Only