________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २३ ]
बालमनोरमासहिता ।
६२६
अर्धर्चः । अनृचगहृवृचावध्येतर्येव । नेह, अनुक्साम । बब्रुक्सूक्तम् । विष्णोः पूर्विष्णुपुरम् । क्लीवत्वं लोकात् । विमलापं सरः । ( ६४१ ) यन्तरुपसर्गेभ्योSप ईत् ६ | ३ | ४७ अप इति कृतसमासान्तस्यानुकरणम् । षध्यर्थे प्रथमा । एम्योsपस्य ईत्स्यात् । द्वयोर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । 'समापो देवयजन' मिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह स्वप् स्वपी । 'अवर्णान्ताद्वा' ( वा ५०४५) । प्रेपम् । परे
I
अक्षसम्बन्धिनी या धूरित्यर्थः । सूत्रे सम्बन्धिनोऽधिकरणत्वविवक्षया अनक्षे इति सप्तमी । अनक्षे इति च धुशब्देनैव सम्बध्यते, अन्यैरसम्भवादिति भावः । श्रर्ध इति । चोऽर्धमिति विग्रहः । 'अर्ध' नपुंसकम्' इति समासः । अकारः समासान्तः । 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृचबहूवृचावध्येतयैवेति । अविद्यमानाः ऋचः यस्येति विग्रहः । अनृचः केवलयजुरध्येता । बहवः ऋचः यस्येति बहुवृचः ऋक्छाखी इत्युदाहरणम् । अध्येतयेंवेति नियमस्य प्रयोजनमाह - नेहेति । अनृक्सामेति । अविद्यमानाः ऋचः यस्मिन्निति । विग्रहः । ऋच्यनध्यूढं प्रजापतेर्हृदयं साम । बहूवृक्सूक्तमिति । बहवो ऋचः यस्मिन्निति विग्रहः । अथ पुर्शब्दान्तस्योदाहरति - विष्णोरिति । ननु पुरशब्दस्य स्त्रीत्वात् 'परवल्लिङ्गम्' इति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आह— क्लीबरवं लोकादिति । अथापशब्दान्तस्योदाहरति - विमलापं सर इति । विमलाः आपः यस्मिन्निति विग्रहः ।
-
द्वयन्तरूप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर उपसर्ग एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याशब्दस्येत्यर्थः । तस्यादिति । 'आदेः परस्य' इति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोःपार्श्वयोर्गताः आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो बहुव्रीहिः । अकारप्र-त्ययः, ईत्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्रतीपमिति । प्रतिकूलाः आपो यस्मिन्निति विग्रहः । उपसर्गात् परत्वात् ईत्वम् । समीपमिति । सङ्गताः आपो यस्मिन्निति विग्रहः । उपसर्गात् परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात् परत्वाभावात् ईत्त्वं नेति भावः । देवा इज्यन्ते अस्मिन्निति देवयजनं यज्ञभूमिः । समाप इति पुंस्त्वं छान्दसम् । भाष्ये तु समाप ईत्वं नेत्युक्त्वा समापं नाम देवयजननित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः, 'समीपसमृद्धि' इति निर्देशात्, समीपमिति भाष्ये उदाहरणाच्च । स्वबिति । शोभना आपो यस्येति विग्रहः । 'न पूजनात्' इति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्वं न । स्वपी इति । प्रथमाद्वि
For Private and Personal Use Only