________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२८
सिद्धान्तकौमुदी
[ सर्वसमासान्त
कटः | अजस्रम् | तिखां तिङा, पिबतखादता । खादतमोदता । तिङी सुपा । कृन्त विचक्षणेति यस्य क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादौ पाठात्समासः ।
इति सर्वसमासशेषप्रकरणम् ।
अथ सर्वसमासान्तप्रकरणम् ॥ २३ ॥
(४०) ऋक्पूरब्धूः पथामानक्षे |४| ४ || अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात्, अक्षे या धूस्तदन्तस्य तु न ।
1
'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इत्युक्तेरिति भावः । धातुनैति । सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्रूरिति । 'क्विश्वचिप्रच्छ्या यतस्तुकट जुश्रीणां दीर्वोऽसम्प्रसारणं च' इति वार्तिकेन 'प्रु गतौ' इति धातुना समासो निपातितः, ननु तिङन्तेनोपपदसमास इति भ्रमितव्यम्, विविधाविह सप्तमी निर्देशाभावेन उपपदत्वाभावात्, अथ सुपां धातुनोदाहरणान्तरमाह - श्रजस्रमिति । 'नमिकम्पिस्म्यजसक मिहिंसदीपो रः' इति सूत्रे रप्रत्ययविधौ जस्धातुना सह नञ्समासो निपातितः । तिङां तिङेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात् तिङन्तस्य तिङन्तेन समासः । तिङां सुपेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । कृन्तविचक्षणेति । हे विचक्षण कृन्त छिन्दीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-रहीडादय इति । अत्र सुपां तिडेत्यनेनैव तिडां सुबन्तेनेत्यस्यापि ग्रहणात् समासस्य षड्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्तम्, उभयत्रापि सुनिटितत्वाविशेषादित्याहुः । अन्ये तु सुपां तिडेत्यनेन सुबन्त पूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम् । तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः ।
I
इति श्रीवासुदेवदीक्षितविदूषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां सर्व समासशेषप्रकरणं समाप्तम् ।
·
अथ सर्वसमाससाधारणसमासान्ता निरूप्यन्ते - ऋक्पूरब्धूः । छेद इति । सूत्रे अ इति लुप्त प्रथमान्तनिर्देश इति भावः । 'समासान्ता' इत्यधिकृतम् । ऋगादिभिः समासो विशेष्यते । तदन्तविधिः । तदाह - ऋगायन्तस्येति । ऋक्, पुर्, अप्, धुर्, पथिन् एतदन्तस्येत्यर्थः । अप्रत्यय इति । अकारात्मकप्रत्यय इत्यर्थः । श्रक्षे या धूरिति ।
For Private and Personal Use Only