________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २१]
बालमनोरमासहिता ।
६२३
-
-
च पितरौ-मातापितरौ वा । (१३७) श्वशुरः श्वश्रवा १२७१॥ श्वश्र्वा सहोतो श्वशुरो वा शिष्यते, तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वशुरश्च श्वशुरौ-वधूश्वशुरौ वा । (६३) त्यदादीनि सर्वैनित्यम् २७२॥ सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । 'त्यदादीनी मिथः सहोतो यत्परं तच्छिष्यते' (वा ८०१)। स च यश्च यौ, (सा च या च ये )। 'पूर्वशेषोऽपि दृश्यते' इति भाष्यम् । स च यश्च तौ। 'त्यदादितः शेषे पुष. पुंसकतो लिङ्गवचनानि' (वा ७९९)। सा च देवदत्तश्च तौ । तच्च देवदत्तव यज्ञदत्ता च तानि । पुनपुंसकयोस्तु परत्वानपुंसक शिष्यते। तच्च देवदत्तश्च ते । 'मद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्' (वा ८००)। कुक्कुटमयूर्याषिमे । रूपाय च । मातापितराविति । "पितुर्दशगुणं माता गौरवेणातिरिच्यते' इति स्मृत्या. मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'मानतः' इत्यानङ् । श्वशुरः श्वश्वा । श्वश्रूश्वशुराविति । श्वश्र्वा अपि मातृतुल्यत्वोक्तेरभ्यर्हितत्वम् । श्वश्रः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिता' इति स्मृतेः । इह तल्लक्षणमहणानुवृत्तिः स्पष्टार्था, 'श्वशुरः श्ववा' इति शब्दग्रहणात्। त्यदादीनि । सर्वैरिति । त्यदादिभिरितश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तदेवदत्ताविति न भवति । सर्वैः किम् ? प्रत्यासत्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम् । त्यदा. दीनां मिथ इति । भाष्ये स्थितमेतत् । यत् परमिति । त्यदादिगणे यत् परं पठितं तच्छि. यत इत्यर्थः, शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूर्व पाठात् परत्वात् स एव शिष्यते इति भावः । पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात् क्वचित्पूर्वमपि शिष्यत इति भावः । अत्र 'द्विपर्यन्तानाम्' इति न भवति । अहं च भवांश्चावामिति भाष्योक्तः । त्यदादित इति । आधादित्वात् षष्ठयथें तसिः। त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच नपुंसकं तद्वशेन लिङ्ग प्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाक्षायामात्य. दादीन्येव सम्बध्यन्ते। सा च देवदत्तश्च ताविति । अत्र तच्छन्दः शिष्यते समभिव्या. हृतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुनपुंसकयोरिति । सहोक्ताविति शेषः । परत्वादिति । पुनपुंसकतो लिङ्गवचनानीत्यत्र पुमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः। - अद्वन्द्वति । द्वन्द्वतत्पुरुषविशेषणानां ।त्यदादीनां स्त्रीशेषे 'त्यदादितः शेषे पुनपुंस'कतो लिङ्गवचनानि' इत्येतन्न भवतीत्यर्थः। द्वन्द्व उदाहरति-कुक्कुटमयूर्याविमे इति । अयं च इयं च हमे इत्यत्र 'त्यदादितः शेषे इति पुंलिङ्गत्वं न भवति, किन्तु विशेष्य.
For Private and Personal Use Only