________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२२
सिद्धान्तकौमुदी
[एकशेष
पुमान् स्त्रिया शश६७॥ स्त्रिया सहोक्तौ पुमाञ्छिष्यते, तल्लक्षण एक विशेषश्चेत् । हंसी च हंसश्च हसौ। (६३४) भ्रातृपुत्रौ स्वसूदुहितृभ्याम् शशः ॥ भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्री (१३५) नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् शश६६॥ अक्लीबेन पहोतो क्लीबं शिष्यते, तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी। शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि । (६३६) पिता मात्रा १२।७०॥ मात्रा सहोतो पिता वा शिष्यते। माता च पिता
यनश्चेत्यत्र न भवति ।
पुमान्स्त्रिया । तल्लक्षण एवेति । 'वृद्धो यूना' इत्यस्तदनुवृत्तेरिति भावः । हंसी चेति । अन पुंस्त्वस्त्रीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशब्दः शिष्यते । स्त्रीत्वपुंस्त्वकृतवैरूप्यादेव 'सरूपाणाम्' इत्यस्याप्राप्तिः। मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवा. चकमातृशब्दयोस्तु नायमेकशेषः । एकविभक्तौ सरूपाणामित्यनुवत्य एकविभक्तो सरूपाणां स्त्रीत्वपुंस्त्वेतरकुतवैरूप्यरहितानामित्याश्रयणात् । इह च मातरावित्यत्र 'अप्तृन्' इति दीर्घतदभावाभ्यामपि वैरूप्यात् । अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम् । भ्रातृपुत्रौ । स्वसदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपुत्रौ शिष्येते। स्वरूप. तोऽपि वरूप्यादप्राप्तौ वचनम् । नपुंसकम् । अन्यतरस्याग्रहणम् एकवदित्यनेनैवा. न्वेति, आनन्तर्यात् , नत्वेकशेषेणेत्याह-तच्चेति । तल्लक्षण एवेति । नपुंसकत्वान. पुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः । शुक्ल: पटः शुक्ला शाटी शुक्लं वस्त्रमिति । पटशब्द. समभिव्याहारात् शुक्लशब्दः पुंलिङ्गः, शाटीशब्दसमभिव्याहारात् स्त्रीलिङ्गः, वनश. ब्दसमभिव्याहारे तु मपुंसकलिङ्गः, 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्य. मरोक्तेरिति भावः । तच्च सा च इदं च तत् । अयं च इयं च इदं च इदम् । शुक्लव शुक्ला च शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते एकवच्च भवन्ति । तानीमानि शुक्लानीति । नपुंसकत्वे एकशेषे सति एकवत्त्वाभावे रूपाणि न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहारद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वात् एकवदिति व्यर्थमिति वाच्यम् , अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन ओदनश्च मोदनं च तयोः समाहारे ओदनमिति न भवति । ओदनशब्दो यर्ध. र्चादिः । ओदनश्च ओदन चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति न अनभिधानात् । एवञ्च क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमानस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं चाश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् ।।
पिता मात्रा । 'पुमान् स्त्रिया' इत्यत्र सरूपाणामित्यनुवृत्तेरप्रासाविदं वचन विक.
For Private and Personal Use Only