________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २१ ]
बालमनोरमासहिता ।
यौं । तरुलक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नम् किम् । गावा रस्यायनी (४३२) स्त्री वश्च ११२२६६ ॥ यूना सहोकौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्ययणीच गर्गाः । ' अस्त्रियाम्' इत्यनुवर्तमाने ‘यञञोश्च' ( सू ११०८ ) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी । ( ३३) यूना सहोक्त्यभावादिति भावः । भागवित्तिभागवित्तिकाविति । भगवित्तस्य गोत्रापत्यं भागवित्तिः । अत इञ् । भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः । 'वृद्धा सौवीरेषु' इति ठक् । अत्र भागवित्तिशब्दस्य भागवित्तिकशब्दस्य चन गोत्र युवप्रत्ययमात्रकृलं वैरूप्यम्, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रप्रत्ययान्तो भागवित्तिशब्दो न शिष्यत इति भावः । गार्ग्य वात्स्यायनाविति । गर्गस्य गोत्रापत्यं गार्ग्यः, वत्सस्य गोत्रापत्यं वात्स्यः गर्गादित्वाद्यञ् । वत्सस्थापत्यं युवा वात्स्यायनः । 'यत्रिञोश्च' इति फक् । गार्ग्यश्च वात्स्यायनंश्चेति विग्रहः । अत्र गार्ग्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम्, प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्यय मात्रकृतत्वाभावात् । अतो गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यत इति भावः ।
स्त्री पुंवच्च । वृद्धो यूनेत्यनुवर्तते । वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाहयूना सह वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् पूर्वेणाप्राप्ते वचनमिदम् । तदर्थ इति । तस्य शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गाग चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियजन्तात् 'यजश्च' इति ङोपू । गार्ग्य. यणौ चेति । गर्गाद्यनन्तात् यून्यपत्ये 'यञिञोश्च' इति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् ।
६२१
यि कुतो न श्रूयत इत्यत आह-अस्त्रियामितीति । उपलक्षणमिदम् | 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यतः अस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः एतेन पुंवदित्यस्य प्रयोजनमुक्तम् । गार्गी च गार्ग्ययणश्चेति विग्रहस्तु न दर्शितः । तथा सति अबहुत्वात् यत्रो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यम्गार्ग्याविति । तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाह - दाक्षी चेति । दक्षस्य गौत्रापत्यं स्त्री दाक्षी । 'अत इञ्' इतीजन्तात् 'इतो मनुष्यजातेः' इति ङीष । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः । 'यजिजोवचेति फक् । दाक्षी च दाक्षायणश्चेति विग्रहे दाक्षीशब्द शिष्यते । तस्य पुंवे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचने दाक्षी इति भवति । अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्ती च भागवित्तिकश्च, गार्गी च वारल्या
For Private and Personal Use Only
•