________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[एकशेष
मयूरीकुक्कुटविमौ । तच्च सा च अर्धपिप्पल्यौ ते। (३९) ग्राम्यपशुसङ्घ बतरुणेषु स्त्री ॥२॥७३॥ एषु सहविवक्षायां स्त्री शिष्यते । 'पुमान् स्त्रिया' (सू ९३३ ) इत्यस्यापवादः। गावः इमाः। ग्राम्य इति किम् । रुरव इमे । निघ्नतव । यद्यपि द्वन्द्वे उभयपदार्थप्रधानत्वात् उभयमपि विशेष्यम् । तथापि परवलिङ्गम्' इति परपदलिङ्गत्वात्तदधीनतैव विशेषणस्येति बोध्यम् । न च भयं च इयं च इत्यत्र स्त्रीशेष एव न भवति, 'पुमान् स्त्रिया' इत्युक्तत्वात् । अतः पुंनपुंसकतः लिङ्गाविधेः प्रसक्तिः कथमिति वाच्यम् , 'परवल्लिङ्गम्। इति हि द्वन्द्वतत्पुरुषयोः परव. लिङ्गविधिः । अतः द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गामिति भाष्यकैयटयोः स्थितम् । ततश्च 'कुक्कुटमयूर्या विमे' इति उदाहरणे-अयं च इर्य च इति विग्रहे 'पुमान स्त्रिया' इति पुंशेषेऽपि 'परवल्लिङ्गम्' इति विशेषणत्वात् स्त्रीलिङ्गत्वे सति तस्य 'त्यदादितः' इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचि. न्मूलपुस्तकेषु तु मयूरीकुक्कुटाविमावित्यपि दृश्यते तत्तु प्रकृतानुपयुक्तम् , अत्र मयू. रीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि 'पुमान् स्त्रिया' इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वा. प्रसक्त्या तत्र 'त्यदादितः शेषे' इति पुंस्त्वविधेरप्रवृत्तत्वेन 'अद्वन्द्वतत्पुरुषविशेषणा. नाम्' इति निषेधस्यानुपयोगात्। . तत्पुरुषे उदाहरति-तच्चेति । पिप्पल्या अर्धम् अर्धपिप्पली । 'अर्ध नपुंसकम्। इति तत्पुरुषः। अर्धपिप्पली च पिप्पल्यधं च अर्धपिप्पल्यो। तज्ञ सा च ते। तत्र पिप्पल्यर्धशब्दविशेष्याभिप्रायं तदिति नपुंसकत्वम् । सेति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्र 'पुमान स्त्रिया' इत्यस्य नैव प्रसक्तिः। किन्तु 'नपंसकमनपुंसकेनैकवत्' इति नपुंसक शिष्टम् । तत्र 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य स्त्रीलिङ्गत्तया तद्विशेषणस्यापि 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य 'त्यदादितः शेषे इति नपुंसकत्वं प्राप्त निषिध्यते । एवञ्च ते इति स्त्रीलिङ्ग-मेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा ते इति द्विवचनस्य न कोऽपि विशेषः । तथाप्यर्धपिप्पल्यस्ताः इत्युदाहार्यम् । तच्च तच्च सा चेति विग्रहः ।
ग्राम्यपशु । एष्विति । तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घवित्यर्थः। इह अनसकेनेत्यनुवर्तनादाह-पुमान् स्त्रियेत्यस्यापवाद इति । गौश्च गौश्च गौश्च इति लिड़ास्त्रीलिङ्गषु गोशब्देषु सहविवक्षितेषु 'पुमान् स्त्रिया' इत्येतवाधित्वा स्त्री शिष्यत इति भावः। ननु स्त्रीशेषे शेषे वा न कोऽपि रूपभेद इत्यत आह-इमा इति । अनु. प्रयोगे रूपभेदः फलमिति भावः। 'त्यदादितः शेषे' इति न भवति, 'गाव इमाः इति भाष्यप्रयोगादित्याहुः । रुरव इमे इति । रुरुः कृष्णाख्यो मृगः। अग्राम्यपशु
For Private and Personal Use Only