________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१८
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
इत्युत्तरपदवृद्धिप्रतिषेधः । 'विष्णौ न' ( वा ३९०९)। भाग्नावैष्णवम् । (२६) दिवो द्यावा ६३।२६॥ देवताद्वन्द्व उत्तरपदे । द्यावाभूमी । द्यावाशामे । (8२७) दिवसश्च पृथिव्याम् ६।३।३०॥ दिवः इत्येव, चाहयावा । आदेशेऽकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । योश्च पृथिवी च दिवस्पृथि.
ब्दात् अग्नीवरुणशब्दाच्च आनडीत्त्वाभ्यां परिनिष्ठितात् देवतावन्द्वात् 'साऽस्य देव. ता' इत्यण तद्धितः उत्पद्यते । ततस्तनिमित्तकोभयपदवृद्धिः । ततः 'इवृद्धौ इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोपत्तेः प्रागेव प्रवृत्तयोरानडीत्त्वयोः कथम् 'इदू. वृद्धौ इत्यनेन बाधः ? युगपत्प्रवृत्तावेव बाध्यबाधकभावाभ्युपगमात् । उक्तं च भाष्ये-'भुक्तवन्तं प्रति मा भुक्था इत्युक्ते, कि तेन कृतं स्यात्' इति । अत आहअलौकिके विग्रहवाक्ये इति । अग्नि मरुत भौ देवते अस्येति, अग्नि वरुण औ देवते अ. स्येति च तद्धितालौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीम् उत्तरपदस्य वृद्धिमत्त्वं नास्ति, तद्धिताभावात् । तथाप्यु. त्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः । श्राग्नेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ। देवताद्वन्द्वे च' इत्यानङ् आद्गुणः । अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः । 'साऽस्य देवता' इत्यम् । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाभावात् 'इवृद्धौ' इति नेति भावः । 'देवताइन्छे च' इत्युभयपदवृद्धिमाशङ्कयाह-नेन्द्रस्येति । विष्णौ नेति। विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । श्राग्नावैष्णवमिति । अग्निश्च विष्णुश्च अग्नाविष्णू । 'देवताद्वन्द्वे च' इत्यानङ् । अग्नाविष्णू देवते अस्येत्यर्थे 'साऽस्य देवता' इत्यम्। आमावैष्णवं हविः । देवताद्वन्द्वे च' इत्युभयपदवृद्धिः। इत्त्वाभावादानडेव ।
दिवो द्यावा। शेषपूरणेन सूत्रं व्याचष्टे-देवताद्वन्द्वे इति । द्यावाभूमी इति । योश्च भूमिश्चेति विग्रहः। द्यावाक्षामे इति । 'द्यावाक्षामा रुक्मो अन्तर्विभाति' इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । धौश्च क्षामा चेति विग्रहः। क्षामाशब्दो भूमिपर्यायः वेदे । तत्र द्वन्द्वे दिवो द्यावादेशः । षष्ठयास्तु 'सुपां सुलु' इति डादेशः, 'देव. ताद्वन्द्वे च' इति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम् । दिवसश्च पृथिव्याम् । दिव इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः । तर्हि चकारो व्यर्थ इत्यत आह-चादिति । तथाच दिवशब्दस्य दिवसादेशः पावादेशश्च स्यात् पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः। दिवस्पृथिव्याः इत्यत्र सकारा. दकारस्याश्रवणादिवसादेशस्य सकारान्तत्वावश्यम्भावात् आदेशे सकारादकारोच्चा. रणस्य किं प्रयोजनमित्यत आह-आदेशेऽकारोच्चारणमिति । सामर्थ्यात् 'ससजुषो
For Private and Personal Use Only