________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
६१७
प्रसिद्ध साहचर्यम् । (8२३) ईदग्नेः सोमवरुणयोः ६।३।२७॥ देवता द्वन्द्वे इत्येव । (२४) अग्नेः स्तुत्स्तोमसोमाः ॥३२॥ अग्नेः परेषा. मेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः। अग्नीषोमौ । अग्नीवरुणौ । (६२५) इद्वद्धौ ६३॥२८॥ वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्नीवरुणो देवते अस्य आग्निवारुणम् । 'देवताद्वन्द्वे च' (सू १२३९) इत्युभयपदवृद्धिः। भलौकिके विप्रहवाक्ये आ. नमीत्वं च बाधित्वा इत् । वृद्धौ किम् । भाग्नेन्द्रः । 'नेन्द्रस्य परस्य (सू१२४०)
दावतिप्रसङ्गाच्च । ईदग्नेः । इत्येवेति । देवताद्वन्द्वे इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्यात् देवताद्वन्द्वे इत्यर्थः । आनडोऽपवादः। अग्नेः स्तुत्। स्तुत्, स्तोम, सोम इति द्वन्द्वात् षष्ठ्यर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठ्येकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । 'समासेऽङ्गन्ले' इत्यतः समासे इत्यनुवर्तते । तदाह-अग्नेः परेषामिति । षः स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यनुवृत्तेरिति भावः। 'सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम् । अग्निष्टुदिति । ऋतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य संस्थाविशेषस्य च नाम । अग्नीषो. माविति । अग्निश्च सोमश्चेति विग्रहः। ईत्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्वम् । देवताद्वन्द्वे किम् । अग्नि म कश्चित् , सोमो नाम कश्चित् । अग्निसोमौ । अदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम् , अग्नेर्दीर्घात् सोमस्य इष्यते' इति वातिकात् ।
इवृद्धौ । अग्नेरिति देवताद्वन्द्वे इति चातुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदासम्भवात् । तदाह-वृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाभावान्नेत्सज्ञा। नापि तपरकरणम् , विधीयमानत्वादेव सवर्णाग्राहकत्वात् । अग्नामरुताविति । अग्निश्च मरुच्चेति विग्रहः । 'देवताद्वन्द्वे च' इत्या. नङ् । आग्निमारुतं कर्मेति । 'साऽस्य देवता' इत्यम् । तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । अग्नीवरुणाविति । 'इदग्नेः' इतीत्त्वम् । आग्निवारुणमिति । 'साऽस्य देवता' इत्यण । ननु तद्धितेष्वचामादेः' इत्यादरचो वृद्धिविधानात् कथमुत्तरपदस्यादिवृद्धिरित्यत आह-देवताद्वन्द्वे चेत्युभयपदवृद्धिरिति । नन्वग्नेरिकारस्य इकारविधिर्व्यर्थ इत्यत आह-आनङमीत्त्वं च बाधित्वेति । आग्निमारुतमित्यत्रानङः आग्निवारुणमित्यत्र ईत्त्वस्य च बाधनार्थमग्नेरिकारस्य पुनरिकारविधानमित्यर्थः ।
ननु 'समर्थानां प्रथमावा' इत्यत्र परिनिष्ठितात् 'तद्धितोत्पत्तिरिति वक्ष्यते । तथा व अग्नामारुतौ देवते अस्येति, अग्नीवरुणो देवते अस्येति च विग्रह अग्नामरुच्छ.
For Private and Personal Use Only