________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६१४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
"
८१३ ) इति स्यात् । ( ६१७) विप्रतिषिद्धं चानधिकरणवाचि २४|१३ ॥ विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम्-शीतोष्णे । वैकल्पिकः समाहारद्वन्दः 'चार्थे' ( सू ९०१ ) इति सूत्रेण प्राप्तः सः विरुद्धार्थाना यदि भवति तद्रव्यवाचिनामेवेति । नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धम् किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव । ( 8१८ ) न दधिपयमादीनि २|४|१४॥ एतानि नैकवःस्युः । दधिपयसी । इध्माबर्हिषी। निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ।
•
विप्रतिषिद्धं च । विभाषा इत्यनुवर्तते । विप्रतिषेधो विरोधः सहानवस्थानलक्षणः । अधिकरण द्रव्यम् | अद्रव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः । फलितमाह - विरुद्धार्थानामिति । गोत्वाश्वत्वं, गोत्वा
वे सुखदुःखं सुखदुःखे इत्याद्युदाहरणम् । ननु 'चायें' इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवस्त्वविकल्पसिद्धेः इदं व्यर्थम् । नच 'जातिरप्राणिनाम्' इति नित्ये प्राप्ते विकल्पार्थमिति वाच्यम्, जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह-- वैकल्पिक इत्यादि नियमार्थमिदमित्यन्तम् । तेनेति । उक्तनि यमेनेत्यर्थः -- शीतोष्णे उदके स्त इति । अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वात् न समा. हारद्वन्द्व इति भावः । नन्दकपाञ्चजन्याविति । विष्णोः खड्गः नन्दकः, शङ्खस्तु पाचजन्यः, तयोरेकत्र विष्णौ सहावस्थानात् न विरुद्धत्वमिति स्थितिः । इह विप्रतिषि
1
ग्रहणाभावे 'चायें' इति समाहारद्वन्द्वः अद्रव्यवाचिनामेवेति नियमो लभ्येत एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिष्वेव नियमितत्वात् । विप्रतिषिद्धमित्युक्तौ तु विरुद्धार्थानां समाहारद्वन्द्वश्चेत् तर्हि अद्रव्यवाचिनामेवेति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्राविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि 'चायें' इति कदाचित् समाहारद्वन्द्वः, कदाचित् इतरेतरयोगद्वन्द्वश्च भवत्येव । तदाह- इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति ।
न पियादीनि । तानि नैकवत् स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपयसी इति । दधि च पयश्चेति विग्रहः । 'जातिरप्राणिनाम्' इति नित्यमेकवस्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वत्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्माबर्हिषी इति । इमं च बहिश्चेति विग्रहः । दीर्घ इति । इध्मशब्दस्येति शेषः । ऋक्समासे इति । ऋक् च साम चेति विग्रहः । 'अचतुर' इत्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक् च मनइचेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणे ब्रह्मप्रजापती इत्यादि पठितम् । समाहारद्वन्द्व एवेति
For Private and Personal Use Only