________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
'मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थ मृगशकुनिग्रहणम् । एवं पूर्वापरम् , अधरोत्तरम् इत्यपि। अश्वव. डवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् 'पूर्ववदश्ववडवौ' (स
क्षादिग्रहणमित्यर्थः। नन्वेवमपि पशुग्रहणं व्यर्थम् , तदुदाहरणे गोमहिषमित्यत्र 'जातिरप्राणिनाम्' इति नित्यैकवत्त्वनियमस्याप्राप्त्या तन्निवृत्त्यर्थत्वायोगादित्यत आह-पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वात् नित्ये प्राप्ते इति । विकल्पार्थमित्यनुषज्यते । नन्वेवमपि मृगशकुनिग्रहणं व्यर्थम् , तदुदाहरणे रुरुपृषतं शुकबकमित्यादौ 'जातिरप्राणिनाम्" इति एकवत्त्वस्य सेनाङ्गानिवन्धनकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाभावेन 'चाथै द्वन्द्वः' इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धरित्यत आह-मृगांणां मृगैरेवेत्यादि मृगशकुनिग्रग्रहणमित्यन्तम् । मृगाणां मृगैरेव सह उभयत्र इतरेतरयोगे समाहारे च 'चाय'इति द्वन्द्वः । यथा-रुरुपृषातं, रुरुपृषतावित्यादि । तथा शकुनीनां शकुनिभिरेव उभयत्र इतरेतरयोगे समाहारे च 'चार्थे। इति द्वन्द्वः । यथाशुकबकम् , शुकबकाविति । मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयो. गद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यथा-रुरुशुका इति । एतादृशनियमार्थ मृग. शकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणम् अधरोत्तरग्रहणं च व्यर्थम् , 'चार्थे। इत्येव सिद्धेः । 'जातिरप्राणिनाम्' इत्यादिनित्यैकवत्त्वस्य तत्र अप्रवृत्त्या तन्निवृत्त्यर्थत्वास. म्मवादित्यत आह-एवं पूर्वापरं अधरोत्तरम् इत्यपीति । यथा मृगशकुनिग्रहणं मृगै. रेव मृगाणां शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव, अधरश. ब्दस्य उत्तरशब्देनैव उभयत्र इतरेतरयोगे समाहारे च द्वन्द्वः । अन्येन तु सह पूर्वोत्त. रावित्यादा इतरेतरयोग एवेति नियमार्थ पूर्वापरग्रहणम् अधरोत्तरगहणं चेत्यर्थः ।
ननु अश्ववडवग्रहणं व्यर्थम् , सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकदावविकल्पसिद्धे. रित्यत आह-प्रश्ववडवेति। नपुंसकत्वविकल्पार्थमित्यर्थः। ननु समाहारस्य एकत्वादेव एकवत्त्वसिद्धेः इदम् एकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थमित्युक्तम् । तथाच पशुद्वन्द्वत्वात् एकवत्त्वविकल्पे सति समाहारे वा इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति । एवञ्च समाहारद्वन्द्वपक्षे 'स नपुंसकम्' इति नपुंसकत्वम्, इतरेतर. योगे तुनेति नपुंसकत्वविकल्पस्य सिद्धत्वात् अश्ववडवग्रहणं व्यर्थमेवेत्यत आहअन्यथेति । इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपि 'स नपुंसकम्' इति नपुंसकत्वं बाधित्वा परत्वात् 'पूर्वपदश्ववडवौ इति पुस्त्वं स्यात् । नपुंसकविधौ तु तत्सा. मात् समाहारद्वन्द्वपक्षे 'पूर्ववदश्ववडवौ' इत्येतत् बाधित्वा नपुंसकत्वं भवत्येव । 'अधिकारप्राधपूर्ववदश्वेत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः ।
For Private and Personal Use Only