________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
-
कुशकाशम्-कुशकाशाः। ब्रोहियवम्-व्रीहियवाः । दधिघृतम्-दधिघृते । गोम. हिषम्-गोमहिषाः । शुकबकम्-शुकबकाः । अश्ववडवम्-अश्ववडवो। पूर्वापरम्पूर्वापरे। अधरोत्तरम्-अधरोत्तरे । 'फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानो बहुप्रकृतिरेव द्वन्द्वः एकवदिति वाच्यम्' (वा १५४० )। बदराणि चामलकानि च बदरामलकम् । 'जातिरप्राणिनाम् (सू ९१०) इत्येकवद्भावः । नेह, बदरामलके, रथिकाश्वारोही, प्लक्षन्यग्रोधावित्यादि । 'विभाषा. वृक्ष(सू ९१६ ) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं 'जातिरप्राणिनाम्' (सू० ९१०) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते
ताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति-कुशेति । कुशाश्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति-ब्रीहीति । ब्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदाहरतिदधीति । दधि च घृतं चेति विग्रहः। पशुद्वन्द्वमुदाहरति-गोमहिषमिति । गावाच महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति-शुकेति । शुकाश्च बकाश्चेति विग्रहः । अश्ववडवादिद्वन्द्वमुदाहरति-अश्ववडवमिति । अश्वाश्च वडवाश्चेति विग्रहः । 'पूर्व. वदश्ववडवौ' इति अश्ववडवादित्यत्र पूर्वपदवत् पुंलिङ्गता।
फलसेनैति । एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । 'द्वन्द्वश्च प्राणि' इत्यादि. सूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एकवत् भवति, नत्वेक. द्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति-बदराणि चेति । बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक् । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्य लुक् । जातिरिति । बहुवचनान्तावयवकद्वन्द्वत्वात् 'जातिरप्राणिनाम्' इत्येकवत्त्वमित्यर्थः । बहुप्रकृतिरेवेत्यस्य प्रयोजनमाह-नेहेति । बदरामलके इति। बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवकद्वन्द्वत्वाभावान्न 'जातिरप्राणिनाम्' इत्ये. कवत्त्वम् । रथिकाश्वारोहाविति। अत्र सेनाङ्गत्वेऽपि नैकवत्त्वम् । प्लक्षन्यग्रोधाविति । इह वृक्षद्वन्द्वत्वेऽपि 'विभाषा वृक्ष' इत्येकवत्त्वं न । इत्यादीति । रुरुपृषतो, अत्र मृगद्वन्द्वत्वेऽपि नैकवत्त्वम् । हंसचक्रवाकौ, अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम् । यूका. लिक्षे, अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम् । व्रीहियवौ, अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्वम् । कुशकाशी, अन्न तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् ।
ननु 'चार्थे द्वन्द्वः' इत्यनेनेतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात् 'विभाषा वृक्ष' इति सूत्रं व्यर्थमित्याशङ्कयाह-विभाषेत्यादिविकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं, रुरुपृषतं, कुशकाशं, व्रीहियवं दधिधृतम् इत्येतेषु 'जातिरप्राणिनाम्' इति नित्यविहितैकवत्त्वानित्यत्वार्थमप्राणि
For Private and Personal Use Only