________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
-
-
www.
अबहिष्कृतानां शूद्राणां प्राग्वत । तक्षायस्कारम् । पात्राद्वहिष्कृतानां तु चण्डाल. मृतपाः । (8१५) गवाश्वप्रभृतीनि च ॥४॥११॥ यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि । (१६) विभाषा वृक्षमृगतृणधान्य. व्यानपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥१२॥ वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वयं च प्राग्वद्वा । वृक्षादौ विशेषाणामेव प्रहणम्' (वा ५१८) प्लक्षन्यग्रोधम्-प्लक्षम्यग्रोधाः । रुरुपृषतम्-रुरुपृषताः ।
रेणेत्यर्थः । एतच्च भाष्ये स्पष्टम् ।
शूद्राणाम् । अनिरवसितशब्दं व्याचष्टे-प्रबहिष्कृतानामिति । 'यैर्भुक्तं पानं क्षारो. दकप्रक्षालनेन संस्कारेणापि न शुध्यति ते निरवसिताः चण्डालादयः । येस्तु भुक्त पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः' इति भाष्ये स्पष्टम् । शूद्राणामिति । त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः, अनिरवसितानामिति लिङ्गात्। प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः। तक्षायस्कारमिति । तक्षाणश्च अयस्काराश्चेति विग्रहः। अनिर. वसितानामित्यस्य प्रयोजनमाह-पात्रादिति । चण्डालमृतपा इति । एतदभुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति अत एव भाष्याद्विशेयम् । धर्मशास्त्रेषु च प्रसिद्धमे. तत् । गवाश्वप्रभृतीनि च । यथा गणे पठितानि तथैव साधूनीत्यर्थः। गवाश्वमिति । गावाचाश्वाश्चेति विग्रहः । अत्र 'विभाषा वृक्ष' इति पशुद्वन्द्वत्वात् विकल्प प्राप्ते नित्योऽयं विधिः । अत्र सर्वत्र विभाषा' इति प्रकृतिभावे पूर्वरूपे च गो अश्वं गोऽश्वमिति नैकवत्त्वनियमः, यथोच्चारितानीत्युक्तेः गणे च गवाश्वमित्येव निर्देशात् । गवाश्वादिषु 'यथोच्चारितं द्वन्द्ववृत्तम्' इति वार्तिकमत्र मानम् । दामीदासमिति । अत्रैकवत्त्वनियमः । 'पुमान् स्त्रिया' इत्येकशेषस्तु निपातनान्न । इत्यादीति । गवाविकं. गवैडकमित्यादि वृत्तौ स्पष्टम् ।
विभाषा वृक्ष । द्वन्द्व इत्यनुवृत्तम् । एकापि षष्ठीविषयभेदात् भिद्यते । वृक्षादिसमानामवयवत्वेनान्वयः-वृक्षादीनां द्वन्द्व इति । वृक्षाद्यवयवको द्वन्द्व इति लभ्यते । अचवडवादियुगलत्रयस्य त्वभेदेनान्वये-अश्ववडव, पूर्वापर, अधरोत्तर इत्यात्मको द्वन्द्व इति । तदाह-वृक्षादीनामिति । प्राग्वदिति । विकल्पेन एकवदित्यर्थः । वृक्षादा. विति । वृक्षविशेषवाचिनां, तृणविशेषवाविना, धान्यविशेषवाचिनां, पशुविशेषवाचिनां चेत्यर्थः । स्वं रूपम्। इति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथाच वृक्षाश्च धवाश्चेत्यादौ नार्य विधिरिति फलितम् । किं तु 'जातिरप्राणिनाम्' इति नित्यमेवैकत्त्वम् । तत्र वृक्षायवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति-प्लक्षेति । लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति-रुरुपृषतमिति । रुवश्च पृष.
For Private and Personal Use Only