________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[द्वन्द्वसमास
देशवाचिन मिन्नलिझानां समाहारे द्वन्द्वः एकवत्स्यात् । उस्यश्च इरावती च उद्ध्येरावति । मजा च शोणश्च गङ्गाशोणम् । कुरवश्व कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानाम् किम् । गङ्गायमुने। मद्रकेकयाः। अप्रामाः किम् । जाम्बवं नगरम् । शाकिनी प्रामः । जाम्बवशालू किन्यो। (8१२) क्षुद्रजन्तवः ॥ एषां समाहारे एव द्वन्दः एकवत्स्यात् । यूकालिक्षम् । आनकुलात्क्षुद्रजन्तवः । (8१३) येषां च विरोधः शाश्वतिकः २।४॥ एषां प्राग्वत् । अहिनकु. लम् । गोव्याघ्रम् , काकोलूकम् इत्यादौ परत्वात् 'विभाषा वृक्षमृग'-(सू ९१६) इति प्राप्तं चकारेण बाध्यते । (११४) शूद्राणामनिरवसितानाम् २।४।१०॥
नश्च तेषां द्वन्द्व एकवत् स्यादिति लभ्यते । तदाह-ग्रामवर्जेति। समाहारे द्वन्द्व इति । एकत्त्वविधेः फलाभिप्रायमेतत् , अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्थताया अनुपदमेवोक्तत्वात् । उद्धयश्चेति । उद्धयो नाम नदविशेषः, हरावती नाम काचिन्नदी। तयोर्नदीविशेषवाचकत्वादेकत्त्वम् । नदीशब्देन नदस्यापि ग्रहणात्, अन्यथा भिन्नलिङ्गत्वासम्भवादिति भावः । जाम्बवशालूकिन्थाविति । 'अप्रामाः' इत्य. नेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वे नगरपामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः । क्षुद्रजन्तवः । एतेषां द्वन्द्वः एकवदि. त्यर्थः । फलितमाह-एषां समाहारे एव द्वन्द्व इति। यूकालिक्षमिति । यूकाश्च लिक्षा. श्चेति विग्रहः । केशबहुले शिरःप्रदेशे स्वेदजाः जन्तुविशेषाः यूकाः, लिक्षाश्च प्रसि. द्धाः । एकवत्वं नपुंसकहस्वत्वं च । श्रा नकुलादिति । 'नकुलपर्यन्ताः क्षुद्रजन्तवः' इति भाष्यादिति भावः। . येषां च । शेषपूरणेन सूत्रं व्याचष्टे-एषां प्राग्वदिति । समाहारद्वन्द्वः ।एकवदि. त्यर्थः । शश्वदित्यव्ययं सदेत्यर्थे वर्तते । ततो भवाथें ठन् । निपातनात् अव्ययानां भमात्रे टिलोपः, 'इसुसुक्तान्तात्कः' इति कादेशश्च न भवति । स्वाभाविक इत्यर्थः । अहिनकुलमिति । अहयो नकुलाश्चेति विग्रहः । अनयोः स्वाभाविको विरोधः प्रसिद्धः। विरोधो वैरम् , नतु सहानवस्थितिः। तेन छायातपावित्यत्र न भवति । देवासुराः इत्यत्र तु नायमेकवद्भावः, तद्विरोधस्य कादाचित्कत्वात्। अमृतादिप्रयुक्ताः कादा. चित्क एव हि तेषां विरोधः, अमृतमथनादिकाले तेषां विरोधाभावात् । ननु 'विभाषा वृक्षमृग' इति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते । तस्य सावत् गोमहिषं गोमहिषाः, हंसचक्रवाकं हंसचक्रवाकाः, इत्यत्रावकाशः । येषां चेत्यस्य अहि. नकुलमित्यवकाशः । गोव्याचं काकोलूकमित्यादौ तदुभयं प्रसक्तम् । तत्र परत्वाद्व. क्ष्यमाणविभाषा प्राप्नोतीत्याशङ्ख्याह-गोव्याघ्रमिति । चकारेणेति । येषां चेति चका.
For Private and Personal Use Only