________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता ।
६०8
कम् । (१०) जातिरप्राणिनाम् २।४॥६॥ प्राणिवर्जजातिवाचिनो द्वन्द्वः एकवत्। धानाशष्कुलि । प्राणिनां तु, विटछूद्राः । द्रव्यजातीयानामेव । नेह। रूपरसौ। गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु, बदरामलकानि । (४११) विशिष्टलिङ्गो नदीदेशोऽग्रामाः।४७॥ ग्रामवर्जनदीजातिरिति भावः । जातिरप्राणिनाम् । जातिरिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा, जातिवाचिनामित्यर्थः । धानाशष्कुलीति । धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकवत्त्वम् , नपुंसकत्वाद्धस्व इति भावः । विट्छुद्रा इति । विशश्च शूद्राश्चेति विग्रहः। द्रव्यजातीयानामेवेति । अप्राणिनामिति पर्युदासे सति नमिवयुक्तन्यायादिदं लभ्यत इति भावः। रूपरसाविति । गुणगतजातिवचनावेतौ । गमनाकुम्चने इति क्रियागतजातिविशेषवाचिनावेतौ।।
ननु बदर्याः फलानि बदराणि, आमलक्याः फलान्यामलकानि 'फले लुक्' इति विकारप्रत्ययस्य लुकि 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यजा. तिविशेषवाचिनावेतौ। ततश्च बदराणि चामलकानि च बदरामलकं बदरामलकानीति कथं रूपद्वयम् 'जातिरप्राणिनाम्' इत्येकवत्त्वस्य नित्यत्वादित्यत आहजातिप्राधान्ये इति । व्यक्तिविशेषानादरेण सकलतत्तव्यक्त्यनुस्यूतजातिविवक्षाया. मित्यर्थः। घटमानयेत्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः। जातेश्च निराश्रयाया उपस्थित्यसम्भवात् आश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात् कृत्स्नाप्युपस्थिता। तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्त. मानकृत्स्नव्यक्तीनां च क्रियान्वयासम्भवात् व्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति । इदमेव च जातेः प्राधान्यं तत्तज्जात्याश्रयसकलतत्तद्वयक्तिबोधकत्वात्मकम् । घटाः शुक्लाः इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवशाद्वयक्तिवि. शेषानेव जातिरुपस्थापयतीति जातेरप्राधान्यम् , जात्याश्रयसकलव्यक्त्यनुपस्थापकत्वादिति तस्यादितः इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यया बदरत्व. जात्या आमलकत्वजात्या चाविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमि. त्येकवद्भावः । द्रव्यविशेषेति । आरण्यानि बदरामलकानीत्यादौ फलत्वव्याप्यबदरत्वा. मलकत्वादिजातिभ्याम् आरण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः । ग्रा. म्याणां व्यक्तीनामनुपस्थितेः तयोर्जात्योरप्राधान्यात नायमेकवद्भाव इत्यर्थः । क्षीरोदके सम्पृक्ते इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः ।
विशिष्टलिङ्गो नदीदेशोऽग्रामाः । अग्रामा इति च्छेदः । व्यत्यनेन बहुत्वे एकवचनम् । विपूर्वकशिषधातुः भेदे वर्तते-विशेषणं विशेष्येणेत्यादौ यथा। विशिष्टं लिङ्ग येषामिति विग्रहः । तथा च ग्रामवाचकभिन्नाः भिन्नलिङ्गकाः ये नदीवाचिनः ये देशवाचि.
बा०३६
For Private and Personal Use Only