________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०८
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
कालापम्, प्रत्यष्ठात्कठकौथुमम् । ( 8०८) अध्वर्युक्रतुरनपुंसकम् २४|४| यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्व - मेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ, सामवेदे विहितौ । अनपुंसकम् किम् । राजसुयवाजपेये । अर्धचांदी । (६०६) अध्ययनतोऽविप्रकृष्टाख्यानाम् २ | ४|५|| अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्वः एकवत् । पदकक्रम
वचनम् । लुङन्ते स्थाधातौ लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां इन्द्रः एकवदिति वक्तव्यमित्यर्थः । उदगादिति । प्रादुरभूदित्यर्थः । इण्धातोर्लुडि रूपम् । कठकालापमिति । क ेन प्रोक्तमधीयते इति कठाः । वैशम्पायनान्तेवासित्वाणिनिः । तस्य 'कठचरकात्' इति लुक् । ततोऽध्ये तृप्रत्ययस्य 'प्रोक्ताल्लुकू इति लुक् । कलापिना प्रोक्तमधीयये इति कालापाः । प्रोक्तार्थे 'कलापिनोऽण् 'सब्रह्मचारिपीठसर्पि' इत्यादिना टिलोपः । ततोऽध्येत्रणः 'प्रोक्ताल्लुक्' इति लुक् । कठानां कालापानां च समाहार इति विग्रहः । प्रत्यष्ठादिति । प्रतिपूर्वात् स्थाधातोलुङि रूपम् । कठकौथुममिति । कठेन प्रोक्तमधीयत इति कठाः । कौथुमिना प्रोक्तमधीयते इति कौथुमाः । प्रोक्तेऽर्थे 'तेन प्रोक्तम्' इत्यण् । 'सब्रह्मचारि' इत्यनेन टिलोपः । ततोsध्येत्रणो लुक् । कठानां कौथुमानां च समाहार इति विग्रहः । यदा कठाः कालापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्केतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकत्वम् । स्थेणोः किम् । अभूवन् कठकालापाः । लुङि किम् अतिष्ठन् कठकालापाः ।
"
1
अध्वर्युक्रतुः । अध्वर्यु शब्दोऽत्राध्वर्युकर्म विधायकयजुर्वेदपरः । तदाह-यजुर्वेदे इति ॥ श्रर्काश्वमेधमिति । अर्को महाक्रतुः । अश्वमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितऋतू । अर्कस्य चाश्वमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन् वेदे विहितावित्यत आह- सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह - अर्धर्चादी इति । अध्ययनतः । अविप्रकृ शख्यानामिति च्छेदः । अध्ययनत इति तृतीयार्थे तसिः । तदाह - अध्ययनेन प्रत्यासन्नेति । सन्निकृष्टेत्यर्थः । पदकक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः । ' क्रमादिभ्यो वुन् । पदकानां क्रमकाणां च समाहार इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यध्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम्, 'जातिरप्राणिनाम्' इत्येव सिद्धेः । तद्ध्येतृत्वे तु न
For Private and Personal Use Only