________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
६०७
-
१४१६ ) युधिष्ठिरार्जुनौ । (१०६) बन्दश्च प्राणितूर्यसेनानानाम् ॥४॥२॥ एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दशिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्ध नियमार्थ प्रकरणम् । प्राण्यादीनां समाहार एव यथा स्यात् । (50) अनुवादे चरणानाम् २।४॥३॥ चरणानो द्वन्द्वः एकव. रस्यासिद्धस्योपन्यासे 'स्थेणोलुंगीति वक्तव्यम्। (१५-३५-१५-३६)। उदगात्कण्ठ. मतान्तरं स्थितम् ।
द्वन्द्वश्व प्राणि । प्राणितूर्य सेनाङ्गानीति द्वन्द्वगर्भषष्ठीसमासः । द्वन्द्वान्ते श्रूयमाण: अनशब्दः प्रत्येकं सम्बध्यते इत्येभिप्रेत्य आह-एषामिति । प्राण्यङ्गानां सूर्या झानां सेनाडानां चेत्यर्थः । द्वन्द्व इति । समाहारद्वन्द्वः । इत्यर्थः। 'द्विगुरेकवचनम्। इति पूर्वसूत्रे 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकस्यात्राप्यनुवृत्तः । एकवदिति । एकवचनमित्यनुवर्तते । एक वकीत्येकवचनम् । कर्तरि ल्युट सामान्याभिप्राय नपुंसकम् । पाणिपादमिति । पाण्योः पादयोश्च समाहार इति विग्रहः। अत्र समाहारे एकव. त्वं 'स नपुंसकम्' इति नपुंसकत्वं च । पाण्योः पादयोश्च प्राण्यवयवत्वात् प्राण्य. गोदाहरणमिदम् । अथ तूर्याङ्गछन्द्वे उदाहरति-मार्दङ्गिकपाणविकमिति । मृदङ्गापणव. शब्दौ वाद्यविशेषपरौ। इह तु तद्वादनेऽपि वर्तते । मृदङ्गवादन शिल्पमस्येत्यर्थे 'शिल्पम्' इति ठक् । मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः । तूर्याङ्गत्वादे. कवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम् । 'स नपुंसकम्। इति नपुंसकत्वम् । सेनाङ्गद्वन्द्व उदाहरति-रथिकाश्वारोहमिति । रथेन चरन्तीति रथिकाः। पपादिभ्यः ष्ठन् । रथिकानामश्वारोहाणां च समाहार इति विग्रहः । सेनावयवत्वादेकवत्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य विशेष्यत्वात् तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह-समाहारस्यैकत्वादिति । समाहार एवेति । न वितरेतरयोगः। एषां द्वन्द्वनियमार्थे सूत्रमित्यर्थः । एवमुत्तरसूत्राण्यपि समाहार एवेति नियमार्थानि । नचेतरेतरयोगद्वन्द्वे एषामेकत्त्वविधानार्थमिदं सूत्रमस्तु । तथाच पाणिपादः इति पुंलिङ्गमेकवचनान्तं रूपं फलमिति वाच्यम् , 'समाहारग्रहणं कर्तव्यम् इति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समा. हारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्च । नच रथिकमार्दगिकावित्यादावतिप्रसङ्गः शङ्कया, प्राण्यङ्गानां परस्परद्वन्द्व एकवत् , तूर्याङ्गानां परस्परद्वन्द्व एकवत् , सेनाङ्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम् ।।
अनुवादै चरणानाम् । चरणानां द्वन्द्व एकवदिति । शाखाध्येतृविशेषाश्चरणाः । तद्वा. चिनां परस्परद्वन्द्वः एकवदित्यर्थः। अनुवाद इत्येतद्वयाचष्टे-सिद्धस्योपन्यासे इति । अवगतार्थस्य प्रतिपादने ।इत्यर्थः। स्थेणोरिति । लुङीति प्रत्येकमन्वयाभिप्रायमेक
For Private and Personal Use Only