________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[द्वन्द्वसमास
स्यात् । ईशकृष्णो । बहुम्वनियमः । अश्वरथेन्द्राः, इन्द्राश्वरथाः । 'ध्यन्तादजाद्य. दन्तं विप्रतिषेधेन' (वा १४२६ ) इन्दाग्नी (8०५)अल्पान्तरम् २।२।३४॥ शिवकेशवो । "ऋतुनक्षत्राणां समानराणामानुपूव्र्येण ( वा १४२१) हेमन्तशिशिरवसन्ताः। कृत्तिकारोहिण्यौ । समाक्षराणाम् किम् । प्रोप्मवसन्तौ । 'लघ्वक्षरं पूर्वम्' (वा १४१३) कुश काशम् । 'अभ्यर्हित च' ( वा १४१२ )। तापसपर्वतौ 'वर्णानामानुपूर्येण ( वा १४१५ ) ब्राह्मणक्षत्रियविट्छुद्राः । 'भ्रातुायसः' (वा
अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्यादन्तत्वेऽप्यजादित्वाभावान्न पूर्वनिपातः। बहुवनियम इति । वक्तव्य इति शेषः । ननु इन्द्राग्नी इत्यत्र पित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह-प्यन्तादिति । घ्यन्तशब्देन 'द्वन्द्वे घि' इति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी। विप्रतिषेधसूत्रेण 'द्वन्द्व घि' इत्येतत् बाधित्वा 'अजाद्यन्तम्' इति प्रवर्तते इत्यर्थः । अल्पाच्तरम् । अल्पः अल्पसहन्यः अच् यस्य तदल्पाच्, तदेवाल्पाच्तरम् । अत एव निपातनात् स्वाथें तरप, कुत्वाभावश्च । अल्पसङ्ख्याच्कपदं द्वन्द्वे पूर्व प्रयोज्यमिः स्यर्थः । शिवकेशवाविति । हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्डवादत्वादिति भावः । यदि तु 'द्विवचनविभज्या इत्यतिशयाथें तरप्स्यात् , तदा धवखदिरपलाशाः इत्यत्र बहुषु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरप इति स्थितम् । ___ ऋतुनक्षत्राणामिति । समानसङ्ख्याकानां, ऋतूनां नक्षत्राणां च द्वन्द्व आनुपूव्येण क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः। हेमन्तशिशिरवसन्ता इति । त्रयाणामृतूनामानुपू] लोकप्रसिद्धम् । एवं कृत्तिकादिनक्षत्राणामपि। ग्रीष्मवसन्ताविति । विषमाक्षरत्वान वसन्तस्य पूर्वनिपातः । किन्तु, अल्पाच्त्वात् ग्रीष्मस्य पूर्वनिपातः । लध्वक्षरं पूर्वम् । लघु अक्षरमच यस्य तत् द्वन्द्वे पूर्व प्रयोज्यमिति वक्तव्यमित्यर्थः । कुशकाशमिति । समाहारद्वन्द्वोऽयम् । अभ्यहितं चेति । श्रेष्ठः पूर्वः प्रयोज्य इति वक्तव्यमित्यर्थः । तापसपर्वताविति । पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम् । भाष्ये तु मातापितरावित्युदाहृतम् । गर्भधारणपोषाभ्यां पितुर्माता गरी. यसी' इत्यादिस्मृतेरिति तदाशयः । वर्णानामानुपूयेणेति । एषां क्रमेण पूर्वनिपातः । 'ब्रह्मक्षत्रियविद्छूद्रा वर्णाः' इत्यमरः । तेषामानुपूयं तु 'प्रजापतिरकामयत प्रजाये. येति, स मुखतखिवृतं निरमिमीत' इत्यादितैत्तिरीयब्राह्मणादिसिद्धम् । भ्रातुायसः इति । ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः । अत्र द्वन्द्वे घि' 'अजायन्तम्' इति विधिद्वयम् 'अल्पान्तरम्' लघ्वक्षरं पूर्वम्', ऋतुनक्षत्राणाम्', 'अभ्यर्हितं ' 'भ्रातुायसः' इति विधिभिः परत्वात् बाध्यते । भाष्ये तु सर्वत एवाहित पूर्वनिपातमितिः
For Private and Personal Use Only