________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
६०५
-
-
-
तारः । (६०२) राजदन्तादिषु परम् २।२।३१॥ एषु पूर्वप्रयोगाहं परं स्यात् । दन्तानां राजा राजदन्तः । 'धर्मादिष्वनियमः' ( वा १४१८ ) अर्थधर्मों-धर्मार्थों दम्पती-जम्पती-जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते। भाकृतिगणोऽयम् । (१०३) द्वन्द्वे घि २।२।३२॥ द्वन्द्वे घिसम्झं पूर्व स्यात् । हरिश्च हरश्च हरिहरौ। 'अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे (वा १४१०) हरिगुरुहरा:-हरिहरगुरवः । (४०४) मजाद्यदन्तम् २।२।३३॥ इदं द्वन्द्वे पूर्व आह-द्वयोरिति । होता च पोता चेति द्वयोर्द्वन्द्वः । होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्गाता चेति द्वयोर्द्वन्द्वः । नेष्ट्रशब्दस्यानङ् । ततः होतापोतारौ च नेष्टोदा. तारौ चेति द्वन्द्वद्वयगर्भो द्वन्द्वः । तत्र नेष्टोद्गातृशब्दे उत्तरपदे होतापोतृशब्दस्य आनहित्यर्थः । आनङि डकार इत् । डित्त्वादन्तादेशः । अकार उच्चारणार्थः । अन्तर्व. तिर्नी विभक्तिमाश्रित्य पदत्वान्नस्य लोपः । नेष्टोदातृशब्दे आद्गुणश्च । : राजदन्तादिषु परम् । 'उपसर्जनं पूर्वम्' इत्यनुवर्तते । तदाह-एष्विति । राजदन्ता. दिग्वित्यर्थः । पूर्वप्रयोगार्ह मित्यतः प्राक् उपसर्जनमिति शेषः। राजदन्त इति । दन्तशब्दस्य षष्ठीतत्पुरुषेऽप्रधानतयोपसर्जनत्वेऽपि परनिपातः । इह गणे राजदन्तावणादिशब्दास्तत्पुरुषाः, विष्वक्सेनार्जुनादयः द्वन्द्वाश्च पठिताः अतो द्वन्द्वप्रकरणे तदु. पन्यासः । विष्वक्सेनार्जुनावित्यत्र 'अजाद्यदन्तम्' इत्यर्जुनशब्दस्य पूर्वनिपाते प्राप्ते, परनिपातः । धर्मादिष्वनियम इति । गणसूत्रमिदम् । अन्यतरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति । अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते तदनियमः वक्तव्य इत्यर्थः । निपात्यत इति । पाक्षिको राजदन्तादिगण इत्यर्थः । पत्युरभ्यहित. त्वेऽपि परनिपातश्च । प्राकृतिगणोऽयमिति । वृत्तौ तु कृत्स्नोऽयं गणः पठितः । द्वन्दे घि । पूर्वमित्यनुवर्तते । तदाह-पूर्व स्यादिति । हरिहराविति । हरिशब्दस्य घित्वात् पूर्वनिपातः । ननु हरिहरगुरवः इत्यत्र गुरुशब्दस्यापि घित्वात् पूर्वनिपातः स्यादि. त्यत आह-अनेकेति । अनेकस्य घिसञ्जकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसन्ज्ञकस्य पूर्वनिपातनियमः । शेषेऽन्यस्मिन् घिसज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः। इदम् 'अल्पान्तरम्' इति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावत् आकृति पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते, सकृच्छ्रुतत्वात् । न तु प्रति. व्यक्ति, तथा सति प्रतिव्यक्तयावृत्तिप्रसङ्गात् । ततश्च अनेकधिसज्ञकसमवाये एकस्य घिसम्ज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः । हरिहरगुरव इति । हरगुरुशब्दयोन नियम इति भावः ।
For Private and Personal Use Only