________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०४
सिद्धान्तकौमुदी
[ द्वन्द्वसमास
रेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्व इति समुच्चये, भिक्षामट गां चानय इत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । सब्ज्ञापरिभाषम् । अनेको के तृपोतृनेटोद्वातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोना.
यथा - भिक्षामट गां चानय इति । 'अट गतौ' । भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौः सङ्गता चेत् तामप्यानय, नतु गवानयने ऐदम्पर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति - मिलितानामिति । परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र तत्रेतरेतरयोगः परस्परसाहचर्य चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति--समूहः समाहार इति । परस्परसाहित्यमित्यर्थः । यथा सन्ज्ञापरिभाषयोः समूहः सज्ञापरिभाषमिति । तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम् । यथा धवखदिरौ छिन्द्वीति । समुदिताविति गम्यते । समाहारद्वन्द्वे तु समूहो विशेष्यम् । यथा सञ्ज्ञापरिभाषमिति । तयोः समूह इति गम्यते । सज्ञापरिभाषमधीते इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यलम् ।
तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः । ईश्वरं गुरुं च भजस्वति । समुच्चयोदाहरणमिदम्। भिक्षामट गां चानयेत्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति । ईश्वरं गुरुं च इत्यत्रोक्तरीत्या ईश्वरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्ते भजस्वेति पदे क्रमेणान्वयात् परस्परमन्वयाभावादसामर्थ्यम् । मिक्षामट गां चानय इत्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात् परस्परान्वयाभावादसामर्थ्यं स्पष्टमेव । ततश्च इतरेतरयोगसमा. हारयोरेव चार्थयोः परस्परसाहित्यसत्त्वात् समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । इतरेतरयोगमुदाहरति- धवखदिराविति । धवश्च खदिरश्चेति द्वन्द्वः । धवो वृक्षविशेषः, खदिरः प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति- सम्झेति । सञ्ज्ञा च परिभाषा च तयोः समाहार इति विग्रहः । समाहारस्यै. कत्वादेकवचनम् | 'स नपुंसकम्' इति नपुंसकत्वम् । ननु 'चायें द्वन्द्वः' इत्यत्र 'सुप्सु - पा' इत्यनुवृस्यैव धवखदिरावित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्व्यथेत्यत आह-अनैको. क्तेरिति । होतृपोत्रिति । होता च पोता च नेष्टा च उद्गाता च इति विग्रहे बहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । ' आनकृतो द्वन्द्व' इति नेष्टृशब्दस्यैव उत्तरपदपरक-स्वात् आनङ्; नतु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाभावात् । ननु तर्हि होतापोतानेष्टोद्वावारः इति कथमित्यत
For Private and Personal Use Only