________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
यस्याः' (वा १४१५)। द्वित्राः । द्वन्द्वेऽपि । द्वादश । 'वा प्रियस्य' (वा १४२०)। गुडप्रियः, प्रियगुडः । 'गड्वादेः परा सप्तमी' (वा १४२१)। गडकण्ठः । क्वचिन । वहेगडुः । (8) निष्ठा २२२॥३६॥ निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृत. कृत्यः 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' ( वा १४२२) । सारणानग्धी । मासजाता । सुखजाता प्रायिकं चेदम् । कृतकटः । पीतोदकः। (१००) वाऽहि. ताग्ल्यादिषु २॥२॥३७॥ आहितामिः । अग्न्याहितः । भाकृतिगणोऽयम् । 'प्रह
ब्दयोः सख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तरित्यर्थः । सङ्ख्यापा अल्पीयस्या इति । न्यूनाधिकसख्यावाचकशब्दानां समासे न्यूनसङ्ख्यायाः पूर्व प्रयोग इति वक्तव्यमित्यर्थः। द्वित्रा इति, द्वौ वा यो ति विग्रहे 'सङ्ख्ययाव्यया हति बहुव्रीहिः। ननु 'द्वन्द्वे घि' इत्यतः द्वन्द्वे इत्युनुवृत्तौ 'अल्पान्तरम्' इति सूत्रभाष्येऽस्य वार्तिकस्य पाठात् बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत माह-द्वन्देऽपीति । हदच वार्तिकं द्वन्द्वेऽद्वन्द्वेऽपि प्रवर्तत इत्यर्थः । द्वादशैति । द्वौ च दश च इति द्वन्द्वः। सत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् । तदस्मिन्नधिकमिति दशान्ताड्डः' इति सूत्रभाष्ये सहस्राणां शतम् इत्यथें शतसहस्रमिति भाष्यकैयटयोः प्रयोगोऽत्र मानमिति शब्देन्दुशेखरे स्थितम् । वा प्रियस्येति । बहुवीही पूर्व प्रयोगो वक्तव्य इत्यर्थः । गड्वादेः परा सप्तमीति । बहुव्रीही योज्येति वक्तव्यमिति शेषः । गडु. कण्ठ इति । गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मो सगोलः । ( अस
ज्ञात्वात् 'हलदन्तात्' इत्यलुक न ) । कचिन्नेति । व्याख्यानमेवात्र शरणम् । वहेगडुरिति । वहः स्कन्धः तस्मिम् गडुर्यस्येति विग्रहः ।
निष्ठा । निष्ठान्तमिति । 'तक्तवतू निष्ठा' इति वक्ष्यति। तदन्तमित्यर्थः । कृतकृत्य इति । कृतं कृत्यं येनेति विग्रहः । उभयोरपि क्रियाशब्दत्वात् विशेषणत्वे कामचारात् अन्यतरस्य पूर्व निपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः । जातिकालेति । 'जातिकालसुखा. दिभ्योऽनाच्छादनात् क्तः' इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जाति. पूर्वस्योदाहरणमाह-सारङ्गजग्धोति । सारङ्ग:-हरिणः, जग्धः-भक्षितः यया इति विग्रहः। 'अस्वाङ्गपूर्वपदाद्वा' इति ङीष् । कालपूर्वस्योदाहरति-मासजातेति । मासः जातः यस्या इति विग्रहः । टाप । सुखपूर्वस्योदाहरति-सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति । व्याख्यानमेवान शरणम् । कृतकट इति । कृतः कटः येनेति विग्रहः। अत्र कटत्वस्य जातित्वेऽपि न कृतशब्दस्य परनिपातः । पीतोदक इति । पीतम् उदकं येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः । वाहि. ताग्न्यादिषु । निष्ठायाः पूर्व प्रयोग इति शेषः। आहिताग्निरिति । आहिसा: आधानेन
For Private and Personal Use Only