________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता |
ण्यस्य निष्प्रवाणिः पटः । समाप्तवानः । नव इत्य: । ( - ) सप्तमीविशेषणे बहुव्रीहौ २२ ३५ ॥ सप्तम्यन्तं विशेषणं च बहुव्रीहो पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । चित्रगुः । 'सर्वनाम - 'सङ्ख्ययोरुपसंख्यानम्' ( वा १४१९ ) सर्वश्वेतः । त्रिशुक्लः । 'मिथोऽनयोः समासे सख्या पूम् शब्दपरविप्रतिषेधात् ' ( वा ५०४४) । द्वयन्यः । ' सख्याया अल्पी - तन्तुसन्ताने' इत्यस्मात् प्रपूर्वीत् 'करणाधिकरणयोश्च' इत्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी । 'पूर्वपदात् सञ्ज्ञायाम्' इति णत्वम् । समाप्तवान इति । समाप्तं वानं वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते ।
६०१
1
"
· सप्तमी विशेषणे । 'उपसर्जनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । प्रत्ययग्रहणपरिभा या सप्तमीति तदन्तग्रहणम् । तदाह - सप्तम्यन्तमिति । कण्ठेकाल इति । कण्ठे तिष्ठतीति कण्ठेस्थः स कालो यस्येति । विग्रहः । सुपीति योगविभागात् कः । 'सप्तम्युपमानपूर्वपदस्य' इति बहुव्रीहिसमासः, स्थशब्दलोपश्च इति 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये स्पष्टम् | 'अमूर्धमस्तकात्' इति सप्तम्या अलुक् । श्रत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदम् तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिकरणपदबहुबीहिज्ञापकम् । किञ्च विशेषत्वादेव सिद्धे किंवा सप्तमीग्रहणेन । तथापि यदा स्थपदमनादृत्य कण्ठे इत्यस्या. धिकरणत्वं तस्य च कालरूपे उत्तरपदायें उपसङ्क्रमः, तदा कण्ठे इत्यस्याप्रथमान्तत्वात् बहुव्रीहेरप्रसक्तेः तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात् । ततश्च सप्तमीग्रहणात् अप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम् । तेन 'सच्छास्त्रजन्माहि विवेकलाभ:' इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमा निर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य पूर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थं विशेषग्रहणमिति भावः ।
सर्वनामसङ्ख्ययोरिति । बहुब्रीहौ पूर्वनिपातस्येति शेषः । सर्वंश्वेत इति । सर्वः श्वेतः यस्येति विग्रहः । उभयोरपि गुणवचनत्वेन विशेषणविशेष्यभावे कामचारात् अन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात् सवशब्दस्यैव पूर्वनिपातः, उपसर्जनवेsपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति । त्रयः शुक्ला यस्येति विग्रहः । उभयोरपि कामचारेण पूर्वनिपाते प्राप्ते सख्यात्वात् त्रिशब्दस्यैव पूर्वनिपातः । द्विशुक्लः इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ भन्यौ यस्य द्वयन्य इति बहुant सर्वनामसङ्ख्ययोरन्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह- मिथोऽ`नयोरिति । सर्वनामसङ्ख्ययोरित्यर्थः । सङ्ख्या पूर्वमिति । प्रयोज्येति शेषः । शब्दप रेति । एकस्मिन्नेव सूत्रे सर्वनामसङ्ख्ययोः समासोपात्तत्वेऽपि सर्वनामसख्याश-:
For Private and Personal Use Only