________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६००
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
बहुश्रेयान् । 'गोस्त्रियोः- (सू ६५६) इति ह्रस्वरवे प्राप्ते । 'ईयसो बहुव्रीहे. नैति वाच्यम्' (वा ६९६ ) । बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । भतिश्रेयसिः। (४५) वन्दिते भ्रातुः५।४।१५७॥ पूजितेऽर्थे यो भ्रातृशब्द. स्तदन्तान कप्स्यात् । प्रशस्तो भ्राता यस्य प्रशस्तभ्राता, सुभ्राता 'न पूजनात्' (सू ९५४ ) इति निषेधस्तु 'बहुव्रीही सक्थ्यक्ष्णोः-(सू ८५२) इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः । (४६) नाडीतन्योः स्वाङ्गे ५४। १५३॥ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कन्न स्यात् । वहुनाडिः कायः । बहुतन्त्रीग्रीवा । बहुतन्त्रीधमनी । स्त्रीप्रत्ययान्तत्वाभावाद्धस्वो न। स्वाले किम् । बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा । (68) निष्प्रवाणिश्च ५।४।१६०॥ कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेल्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवा. कपोऽयं निषेध इति भावः । श्रेयांस इति । अतिशयेन प्रशस्ता इत्यर्थः । द्विवचनविभज्य' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, 'आद्गुणः' इति गुणः । बहुश्रेया. निति । शैषिकः कनिषिध्यते । हस्वत्वे प्राप्ते इति । बलयः श्रेयस्यो यस्येति बहुव्री. हिः। तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वात् 'गोस्त्रियोः' इति हस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति । ईयसन्तात् बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य हस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति । 'नयतव' इति नित्यः कबिह निषिध्यते, लिङ्गविशिष्टपरिभाषया ईयस्ग्रहणेन स्वीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहु. जीहः किमिति । 'ईयसो बहुब्रीहेः' इत्यत्रेति शेषः । अतिश्रेयसिरिति । श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः।।
बन्दिते भ्रातुः । पूजितेऽर्थे इति । 'वदि अभिवादनस्तुत्योः' इत्युभयार्थकवादिधातो. रिह उभयसाधारणपूजार्थकत्वमाश्रीयत इति भावः । प्रशस्तभ्रातेति । 'नयुतश्च' इति प्राप्तः कबिह निषिध्यते । सुभ्रातेति । सु शोभनो भ्राता यस्य स इति विग्रहः । अत्रापि 'नघतश्च' इति प्राप्तस्य कपो निषेधः । ननु 'न पूजनात्' इत्येव निषेधे सिद्धे किमर्थमित्यत आह-न पूजनादिति । प्रागेवेति । एवं च 'नवृतश्च' इत्यादिकपः तेन निषेधाप्रासौ इदं वचनमिति भावः । नाडीतन्त्र्योः स्वाङ्गे । बहुनाडि: काय हति । प्राणिस्थत्वात् स्वाङ्गत्वसूचनाय काय इति विशेष्यम् । उपसर्जनहस्वः । 'नतश्च' इति प्राप्तः कप न भवति । बहुतन्त्रीविति । बहस्तन्त्र्यो यस्या इति विग्रहः । वीणा. तन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह-बहुतन्त्रीधर्मनीति। बहुतन्त्रीशब्दे 'गोस्त्रियोः' इति हस्वमाशङ्कयाह-स्त्रीप्रत्ययान्तत्वाभावादिति । 'अवितस्ततन्त्रीभ्य ई.' इत्यौणादिकस्य स्त्रियाम्' इत्यधिकारेऽविहितत्वादिति भावः । निष्प्रवाणिश्च । प्रपूर्वादिति । 'वे.
For Private and Personal Use Only