________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
y8
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
कुत्-पूर्णकाकुदः । (EER) मुहद्दुहृदो मित्रामित्रयोः ५।४।१५०॥ सुदुभ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुहे. दयः। उम्प्रभृतिभ्यः कप ५।४।१५१॥ व्यूढोरस्कः प्रियसर्पिष्कः । इह पुमान् , अनड्वान् , पयः, नौः, लक्ष्मीः इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु 'शेषाद्विभाषा' ( सू ८९१ ) इति विकल्पेन कप् । द्विपुमान् विपु. स्कः । 'अर्थानमः' (ग १४९) । अनर्थकम् । नञः किम् । अपार्थम् अपार्थकम् । (E) इनः स्त्रियाम् ५।४।१५२॥ बहुदण्डिका नगरी। 'अनिनस्मन्प्रहमान्य. र्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' ( प १७ ) बहुवारिग्मका । स्त्रियाम् किम्। बहुदण्डी बहुदण्डिको ग्रामः। (१) शेषाद्विभाषा ५।४।१५४॥ अनुक्क.
स्यर्थः । पूर्ण काकुई यस्येति विग्रहः । सुहृद्दुहृदौ । यथासङ्ख्यमभिप्रेत्योदाहरतिसुहृन्मित्रमिति । सु शोभनं हृदयं यस्येति विग्रहः ।
उरःप्रभृतिभ्यः कम् । बहुव्रीहौ समासान्तः तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्सज्ञा । व्यूढोरस्क इति। न्यूढं विशालम् उरः वक्षः यस्येति विग्रहः । का । 'सोऽपदादौ इति सत्त्वम् । प्रियसर्पिष्क इति । प्रियं सर्पिः यस्येति विग्रहः । कप् । 'इणः षः' इति षत्वम् । ननु द्वौ पुमांसौ यस्य सः द्विपुमानित्यनुपपन्नम् । उरःप्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह-इहेति। गणे अविभक्ति. कानामेव पाठः। इह तु केषाञ्चिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति । 'सम्पुकानाम्' इति सः। अर्थान्नज इति । गणसूत्रम् । नत्र परो योऽर्थः शब्दस्तदन्तात् बहुवीहेः कप स्यादिति तदर्थः। अनर्थकमिति । अविधमानोऽर्थो यस्येति विग्रहः । अपार्थम्-अपार्थकमिति । अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नपूर्वकत्वाभावात् न नित्यः कबिति भावः। इनः स्त्रियाम् । इन्नन्तात् कप स्यात् बहुवीहावित्यर्थः । बहुदण्डिका नगरीति । दण्डः अस्यास्तीति दण्डी, 'अत इनिठनौ' इति इनिः । बहवः दण्डिनः यस्याम् इति विग्रहः । बहुवाग्ग्मिकेति । वागस्यास्तीति वाग्मी । 'वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः। नकारादिकार उच्चारणार्थः । तदि. तत्वात् गकारस्य नेत्सज्ञा, चकारस्य कुत्वम् , जश्त्वम् , वाग्ग्मीति रूपम् । बहवो चाग्ग्मिनो यस्यामिति विग्रहः। अत्रेन अनर्थकत्वेऽपि 'अनिनस्मन्' इति वचनात्तद. न्तस्याप्यत्र ग्रहणमिति भावः । बहुदण्डी बहुदण्डिको ग्राम इति । बहवः दण्डिनः यस्मिनिवि विग्रहः । अन्न समासस्यास्त्रीलिङ्गत्वान्न नित्यः कबिति भावः । .. शेषाद्विभाषा। इतः पूर्व येभ्यः समासान्ता विहिताः तेभ्योऽन्यः शेषः । तदाह
For Private and Personal Use Only