________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५७
सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तो नटः । (८७१) स्त्रियां सज्ञा. याम् ५।४।१४३॥ दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती। फाल. दती । सम्ज्ञायाम् किम् । समदन्ती। (२) विभाषा श्यावारोकाभ्याम् ५।४।१४४॥ दन्तस्य दतृ स्थाबहुव्रीहौ । श्यावदन्-श्यावदन्तः, अरोकदन् अरोकदन्तः। (३) अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ५।४।१४५॥ एभ्यो दन्तस्य दतृ वा । कुड्मलाग्दन्-कुड्मलाप्रदन्तः । (८८४) ककुदस्याव. स्थायां लोपः ५।४।१४६॥ अजातककुत् । पूर्णककुत् । (E८५) त्रिककुत्पर्वते ५४।१४७॥ त्रीणि ककुदान्यस्य त्रिककुत् । सञ्जषा पर्वतविशेषस्य । त्रिककुदोऽन्यः। (६) उद्विभ्यां काकुदस्य ५४।१४८॥ लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु । (८७) पूर्णाद्विभाषा ५।४।१४६॥ पूर्णका.
विशेषावगतये समस्तस्य निवेशः । सुदतीति । शोभना दन्ताः समस्ता यस्या इति विग्रहः । दनादेशः। 'उगितश्च' इति डीप् । द्विदन्तः करीति । हस्तिनः सर्वदा द्विद. न्तत्वेन वयोविशेषानवगतिरिति भावः। स्त्रियां सम्शायाम् । शेषपूरणेन सूत्रं व्याः चष्टे-दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । सज्ञाविशेषाविमौ। समदन्तीति । समा दन्ता यस्या इति विग्रहः । 'नासिकोदर' इति डीए । विभाषा श्यावारोकाभ्याम् । शेषपूरणेन सूत्रं व्याचष्टे-दन्तस्येति । श्याव. दनिति । श्यावा धूम्रा दन्ताः यस्येति विग्रहः । 'श्यावः स्यात् कपिशो धूम्रः' इत्यमरः । अरोकदन्निति । अरोका अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः । अग्रान्त । अग्रः अग्रशब्दोऽन्तेऽवसाने यस्य सः अग्रान्तः इत्यभिप्रेत्योदाहरति-कुडमलाग्रद. निति । कुड्मलानां मुकुलानां अग्राणि तानीव दन्ता यस्येति विग्रहः । शुद्धदन शुद्धदन्तः । शुभ्रदन् शुभ्रदन्तः वृषदन्-वृषदन्तः । वराहदन्-वराहदन्तः। .
ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्यात् बहुव्रीहावित्यर्थः । आहारकालादिकृतोऽवयवानामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । अजातककुदिति। अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्ण ककुदमस्येति विग्रहः । युवेत्यर्थः। त्रिककुत् पर्वते । पर्वतविशेषे गम्ये इत्यर्थः । त्रिककुदिति कृताकारलोपो निपात्यते। त्रीणि ककुदानि शृङ्गाणि यस्येत्यर्थः । उद्विभ्यां काकुदस्य । लोप इति । उद्विभ्यां परस्य काकुदस्य लोपः स्यात् बहुवीहावित्यर्थः। उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्द व्याचष्टे-काकुदं ताल्विति । पूर्णाद्विभाषा। पूर्णात् परस्य काकुदस्य लोपो वा स्यादि
For Private and Personal Use Only