________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
सिद्धान्तकौमुदी
[ बहुप्रोहिसमास
४|१३७॥ पद्मस्येव गन्धोऽस्य पद्मगन्धिः । (८७७) पादस्य लोपोऽहस्त्या. दिभ्यः ५४|१३८॥ हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्यात् समासान्तो बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्यैव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः। (८७) कुम्भपदीषु च ५।४।१३६॥ कुम्भपद्यादिषु पादस्य लोपो लोप च निपात्यते स्त्रियाम् । 'पादः पत्' (सू ४१४ ) कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः। (८७४) सङ्ख्या . सुपूर्वस्य ५।४।१४०॥ पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् । (550) वयसि दन्तस्य दतृ ५।४।१४१॥ सङ्ख्यासुपूर्वस्य दन्तस्य, दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षट् दन्ता अस्य षोडन् । सुदन् न्तादेशः स्यात् बहुव्रीहावित्यर्थः । पद्मस्येवेति । फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मपदं पद्मसम्बन्धिगन्धसदृशे लाक्षणिकम् । 'सप्तम्युपमा. नपूर्वपदस्य' इति समासः। ___ पादस्य लोपः। अहस्त्यादिभ्य इति च्छेदः। उपमानादित्यनुवर्तते । तदाहहस्त्यादिवर्जितादिति । 'आदेः परस्य' इत्यप्रवृत्तये आह-समासान्तो बहुव्रीहाविति । शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अन्यथा अनुक्तप्तमासान्तत्वात् कप प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह-स्थानीति । व्याघ्रस्येवेति । फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य' इति समासः। कुम्भपदीषु च। कुम्भपदीविति बहुवचननिर्देशात् गणपाठाच्च कुम्भपधादिग्रहणमिति भावः । ङीप चेति । 'पादोऽन्य. तरस्याम्' इति विकल्पापवाद इति भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः । 'पादस्य लोपोऽहस्त्यादिभ्यः' इति लोपे सिद्धे तदनुवादेन नित्यं डीबर्थ वचनम् । सङख्यासुपूर्वस्य । शेषपूरणेन सूत्रं व्याचष्टे-पादस्येति । उपमानात् परत्वाभावादप्राप्तौ वचनम् । द्विपादिति । द्वौ पादावस्येति विग्रहः । सुपादिति । शोभनौ पादावस्येति विग्रहः। : वयसि दन्तस्य दतृ । द्विदन्निति । द्वौ दन्तौ यस्येति विग्रहः। शिशुत्वं गम्यते । दन्तस्य दनादेशः। ऋकार इत् । उगित्त्वान्नुम् । सुलोपः। संयोगान्तलोपः । तस्यासिद्धत्वादुपधादी? न । चतुर्दन्निति । चत्वारो दन्ता यस्येति विग्रहः । दनादि पूर्ववत् । षोडन्निति । षट् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । 'षष उत्स्वामिति ष्टुत्वोत्वे । सुदन्निति । सुशोभना दन्ताः समस्ता जाता यस्येति विग्रहः । वयो.
For Private and Personal Use Only