________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
अमेधाः । दुर्मेधाः । सुमेधाः । (८६३) धर्मादनिकेवलात् ५।४ । १२४ ॥ केव लात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच्स्यात् । कल्याणधर्मा 1 केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीद न केवलं पूर्वपदम्, किंतु मध्यमत्वादापेक्षिकम् । 'सन्दिग्धसाध्यधर्मा इत्यादी तु कर्मधारयपूर्वपदो बहुव्रीहिः । एवं च परमस्वधर्मा इत्यपि साध्वेव । निवृत्तिधर्मा,
दकारोच्चारणं भत्वसम्पादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति वि. ग्रह । 'प्रादिभ्यो धातुजस्य' इति समासः । असिजादि पूर्ववत् । 'इदुदुपधस्य' इव पत्वम् । सुप्रजा इति । शोभना प्रजा यस्येति विग्रहः । असिजादि पूर्ववत् । श्रमेधा इत्यादि । अविद्यमाना मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विधानार्थम् तेनाल्पमेधसः इत्यादि सिध्यतीत्यप्याहुः ।
1
1
"
धर्मादनिकेवलात् । पूर्वपदादित्यध्याहृत्य केवलादित्यस्य तद्विशेषणत्वमाह - केवलात्पूर्वपदादिति । अनिचि चकार इत् । इकार उच्चारणार्थः । मध्यमपदत्वानाक्रातत्वं केवल पूर्वत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । अनिचि 'यस्येति च' इत्यकारलोपः । परम इति । परमः स्वः धर्मो यस्येति बहुवीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात् ततः परमस्वधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलग्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याहस्वशब्दो हीह न केवलं पूर्वपदतिति । किं त्विति । किं तु स्वशब्दः धर्मपदापेक्षया पूर्वत्वापूर्वपदं न तु केवलं, मध्यमत्वात् । केवलशब्देन च पदान्तरराहित्यवाचिना मध्यमपदत्वानाक्रान्तत्वलाभादित्यर्थः । इदं च 'इजादेः' इति सूत्रभाष्ये स्पष्टम् । एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । नत्वनिच् । 'सर्वनामसङ्ख्ययोरुपसङ्ख्यानम्' इति स्वशब्दस्य पूर्वनिपातस्तु 'वाहिताग्न्यादिषु' इति पाक्षिकत्वान्न भवति नन्वेवं सति सन्दिग्धः साध्यः धर्मो यस्य स सन्दिग्धसाध्यधर्मा इत्यत्र कथमनिच् । अत्र हि सन्दिग्धेति केवलं पूर्वपदं धर्मशब्दस्तस्मात् परो न भवति । यस्मात् साध्यशब्दात् परो धर्मशब्दः, तस्य तु न पूर्वपदत्वम्, मध्यमपदत्वादित्यत आहसन्दिग्धेति । सन्दिग्धश्चासौ साध्यश्चेति कर्मधारयः । सन्दिग्धसाध्यः धर्मो यस्येति कर्मधारयगर्भो बहुवीहिः । एवं च । सन्दिग्धसाध्यशब्दस्य केवल पूर्वपदत्वात् तत्रानिच् निर्बाध इति भावः। एवं चेति । उक्तरीत्या परमश्चासौ स्वश्च परमस्वः धर्मो यस्येति कर्मधारयाश्रयणे तु केवल पूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साध्वेवेत्यर्थः । । निवृत्तीति । निवृत्तिः । धर्मोयस्येति, अनुच्छित्तिः धर्मा यस्येति च विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वात् यथायोग्यमनिजिति
1
For Private and Personal Use Only