________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५६३
अनुच्छित्तिधर्मा इत्यादिवत् । पूर्वपदं तु बहुव्रीहिणा आक्षिप्यते। (६४) जम्भासुहरिततृणलोमेभ्यः ।४।१२५॥ जम्भा इति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो अम्भोऽस्य सुजम्मा । हरितजम्भा। तृणं भक्ष्य यस्य, तृणमिव दन्ता यस्येति वा तृणजम्भा। सोमजम्भा। स्वादिभ्यः किम् । पतितजम्भः । (८६५) दक्षिणेर्मा लुब्धयोगे ५।४।१२६॥ दक्षिणे ईमें व्रणं यस्य दक्षिणेर्मा भृगः । व्याधेन कृतव्रण इत्यर्थः । (८६६) इच्कर्मव्यतिहारे ५।४। १२७॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच्स्यात्समासान्तः। केशाकेशि । मुस. लामुसलि। (६७) द्विदण्ड्यादिभ्यश्च ५।४।१२८॥ तादयें चतुर्थेषा । एषां सिद्धयर्थमिच्प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति । (६८) प्रसंभ्यां जानुनो ः ५४ भावः । नन्विह सूत्रे पूर्वपदशब्दस्याश्रवणादनुवृत्त्यभावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आह-पूर्वपदं विति । ___ जम्मा सुहरित। जम्भेति नकारान्तं पदम् । तदाह-जम्भेति कृतसमासान्तमिति । अनिजन्तमित्यर्थः। सु, हरित, तृण, सोम इत्येतेभ्यः परो यो जम्भशब्दः तदन्तात् बहुव्रीहेः अनिच्प्रत्ययो निपातित इति भावः। जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचि 'यस्येति च' इत्यकारलोपः । हरितजम्भेति । हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः चन्द्रः स इव शुभ्राः जम्माः दन्ताः यस्येति विग्रहः । सोमः सोमलता वा, सैव जम्भः भक्ष्यं यस्येति विग्रहः। पतितजम्भ इति । पतिताः जम्भाः दन्ताः यस्येति विग्रहः । दक्षिणेर्मा । लुब्धो व्याधः, तद्योगे 'दक्षिणेर्मा इत्यनिष्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईमें यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानं व्रणमिति । व्यधिकरणत्वेऽपि बहव्रीहिनिपातनात् । अनिचि यस्येति च इत्यकारलोपे दक्षिणेमेति रूपम् । लुब्ध. शब्दं विवृण्वन्नाह-व्याधेनेति । रोगादिना व्रणे तु दक्षिणेमः इत्येवेति भावः । इच्कमव्यतिहारे । समासान्त इति । तद्धित इत्यपि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता । द्विदण्डयादिभ्यश्च । द्विदण्डयादिषु इदन्तानामेव निपातनात् तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशक्य नेयं पञ्चमीत्याह-तादर्थ्य चतुर्युषेति । द्वौ दण्डाविति । कर्मव्यतिहाराभाषेऽपि वैरूप्येऽपि बहुव्रीहिः इच्प्रत्ययश्च निपात्यते । द्विद. ण्डीति । दण्डादण्डीतिवत् प्रक्रियो। कर्मव्यतिहाराभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन प्रहरणे इति विग्रहः । उभाहस्ति । उभयाहस्ती
बा०३८
For Private and Personal Use Only