________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता ।.
५६१
हयोऽच्प्रत्ययान्ता निपात्यन्ते। शोभनं प्रातरस्य सुप्रातः। शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा अस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽ श्रयोऽस्य चतुरश्रः । एण्या इव पादावस्यैणीपदः। अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः । (८६१) नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ५। ४॥१२१॥ अच्स्यात् । अहल:-अहलिः । असक्थः-असक्थिः । एवं दुःसुभ्याम् । शक्त्योः इति पाठान्तरम् । अशक्तः-अशक्तिः। (८६२) नित्यमसिच्प्रजामेधयोः ५।४।१२२॥ नन्दुःसुभ्यः इत्येव । अप्रजाः । दुष्प्रजाः। सुप्रजाः ।
-
-
सुप्रात। सुप्रात इति । अच्प्रत्ययः । 'अव्ययानां भमात्रे टिलोपः। सुश्व इति । अच, पूर्ववहिलोपः । सुदिव इति । शोभनं दिवा यस्येति।विग्रहः । दिवेत्याकारान्तमव्ययम् । 'अव्ययानां भमात्रे टिलोप:' इति टिलोपः । शारिकुक्ष इति । शारिः पक्षिवि. शेषः । अचि, 'यस्येति च' इति इकारलोपः । चतस्रोऽप्रय इति । कोणा इत्यर्थः । अचि, 'यस्येति च' इति इकारलोपः । एण्या इवेति । एणी मृगी। अजपद इति । अजः छागः, तस्येव पादावस्येति विग्रहः । एणीपदादिषु अचू । निपातनात् पादः पत् । नन्दुस्सुभ्यः । शेषपूरणेन सूत्रं व्याचष्टे-अच् स्यादिति । अहलः अहलिरिति । अविद्यमानः हलिः यस्येति विग्रहः । हलिशब्द इदन्तो हलपर्यायः। तदन्तादचि यस्येति च' इति इकारलोपे तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धम् , तथापि अनुक्तसमासान्ततया शैषिकस्य कपः प्राप्तौ तत्रिवृत्त्यर्थमिदं वचनम् । अस्य वैकल्पिकत्वेऽपि अनुक्तसमासान्तत्वाभावादन न कप । असक्थः, असक्थिरिति । अवि. द्यमानं सक्थि यस्येति विग्रहः । एवं दुस्सुभ्यामिति । दुईल., दुर्हलिः । दुस्सक्था, दु. स्मक्थिः । शक्त्योरिति । 'हलिशक्त्योः' इति केचित् पाणिनीयाः पठन्तीत्यर्थः । केचि. च्छिष्याः पाणिनिना तथा पाठिता इति वदन्तीति भावः।
नित्यमसिच् । नन्दुस्सुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच् समासान्तः स्यात् , स तद्धित इत्यर्थः । असिचः चकार इत् , इकार उच्चारणार्थः। अन्यतरस्यामित्यनुवृत्तिनिवृत्त्यर्थे नित्यग्रह. णम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः । 'नमोऽस्त्यर्थानाम्' इति समासः। आसचि 'यस्ये. ति च' इत्याकारलोपादप्रजाशब्दात् सुबुत्पत्तिः। सौ तु 'अत्वसन्तस्य' इति दीर्घः । 'हल्ड्याप' इति सुलोपः। यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदम् , तथापि सिच्यभत्वेन आकारलोपाभावादप्रजामशब्दात् सुबुत्पत्ती, प्रथमैकवचने अप्रजाः इति रूपसिद्धावपि अप्रजसाविति न स्यात् । किन्तु अप्रजासावित्यादि स्यात् । तस्मा.
For Private and Personal Use Only