________________
Shri Mahavir Jain Aradhana Kendra
५८४
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
1
वा त्रयो वा द्वित्राः । द्विरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः । ( ८४५) दिङ्नामान्यन्तराले २|२|२६|| दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याश्च पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्रयाश्च कौबेर्याश्वान्तरालं दिक् । (८४६) तत्र तेनेदमिति सरूपे २।२।२७ सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भावार्थत्वात् । स हि कप् 'अनेकमन्यपदार्थे इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ सङ्ख्यायाः सङ्ख्यया समासे उदाहरणान्तरमाह - द्विरावृत्ता दश द्विदशा इति । शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्ख्या कदशत्ववन्त इत्यर्थः । फ. लितमाह - विंशतिरित्यर्थं इति ।
दिङ्नामानि । नामानीत्यनन्तरं सुबन्तानि परस्परमिति शेषः । प्राग्बदिति । सम स्यन्ते स च बहुव्रीहिरित्यर्थः । नामानीति बहुत्वमविवक्षितमित्यभिप्रेत्योदाहरतिदक्षिणस्याश्चेति दक्षिणपूर्वेति । स्त्रीत्वं लोकात् । यद्वा अन्तरालमिह दिगेव गृह्यते । 'सर्वनाम्नो वृत्तिमात्रे पुंवत्त्वम्' इति भाष्यम् । यद्यप्युपसर्जनत्वान्न सर्वनामत्वम् । तथापि भूतपूर्वगत्या सर्वनामत्वमादाय वत्त्वं भवति, अत एव भाष्यात् । ननु दिशोरन्तराले इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह- नामग्रहणादिति । दिक्षु रूढाः शब्दाः दिङ्नामानीत्यनेन विवक्षिताः । ऐन्द्रीशब्दः कौबेरीशब्दश्चेन्द्रसम्बन्धात् कुबे रसम्बन्धाश्च प्रवृत्तो यौगिक एव न रूढ इति भावः । तत्र तेन । समास इति, बहुव्री. हिरिति चाधिकृतम् । तत्र इत्यनेन सप्तम्यन्ते पदे विवक्षिते । ग्रहणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । तेन इत्यनेन तु तृतीयान्ते पदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । सरूपे इति प्रथमाद्विवचनान्तं पदविशेषणम् । ग्रहणविषये इति प्रहरणविषये इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति । इदम् इत्यर्थनिर्देशः । युद्धं प्रवृत्तमिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये इत्यप्यध्याहार्यम् । तदाह - सप्तम्यन्ते इति । प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्यते अस्मिन्निति ग्रहणम्, केशादि, अधिकरणे ल्युट् तत् विषयः वाच्यं ययोस्ते, ग्रहणविषये, ग्रहणवाचके इति यावत् । प्रहरविषये इति । प्रयिते अनेनेति प्रहरणं दण्डादि तत् विषयः वाच्यं ययोस्ते प्रहरणवि. ये प्रहरणवाचके इति यावत् । अत्रापि सरूपे पदे इत्यन्येति । इदं युद्धं प्रवृत्तमित्यर्थे इति । इदमिति सामान्यार्थनिर्देशः । युद्धमिति विशेषनिर्देशः । अतः केशाकेशि युद्धमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु ग्रहणविषये
*
For Private and Personal Use Only
-