________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५८३
नव एकादश वेत्यर्थः । बहुव्रीही सख्येये-( सू ८५१) इति वक्ष्यमाणो डच् । (४४) ति विशतेर्डिति ६।४।१४२॥ विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः। द्वौ शदिति गम्यते । गवां तिस्रो विंशतय इति, षष्टिरिति गम्यते ।
'विशत्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसङ्ख्ययोः।
सङ्ख्याथें द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।' इत्यमरः । अत्राव्ययस्योदाहरति-दशानां समीपे ये सन्ति ते उपदशा इति। उपश. ब्दस्य समीपार्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्तिनि उपशब्दो वर्तते । दशसमीप वर्तिन इत्यर्थः । ततश्च अन्यपदार्थवृत्तित्वाभावादप्रथमान्तत्वाच्च 'अनेकमन्य. पदार्थे इत्यप्राप्ते वचनमिदम् । तस्य दशानां वृक्षादीनां समीपवतिनो गवादय इत्यर्थभ्रमं वारयति-नवैकादश वेत्यर्थ इति । सामीप्यमिह दशशब्दार्थगतदशत्वापेक्षम् , एकार्थीभावबलात् । तथाच दशत्वसमीपवर्तिसङ्ख्यावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवतिसङ्ख्यावन्त इति बोधपर्यवसानं भवति । डजिति । उपदशन्शब्दात् डचि 'नस्तद्धिते' इति टिलोप इति भावः । । ___ आसन्नशब्दस्य विंशतिशब्देन षष्ट्यन्तेन समासे डचि कृते टेः' इति इकारमात्रस्य लोपे प्राप्ते आह-ति विंशतेडिति । तीति लुप्तषष्ठीकम् । 'भस्य' इत्यधिकृतम् । 'अल्लोपोऽनः' इत्यस्माल्लोप इत्यनुवर्तते । तदाह-विंशतेमस्येति । 'अलोऽन्त्यस्या इति न भवति, 'नानर्थकेऽलोऽन्त्यविधिः' इत्युक्तः। आसन्नविंशा इति । विंशतिस
ख्यासन्नसङ्ख्यावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दः अदन्तः । 'उत्तरपदत्वे चापदादिविधौ प्रतिषेषः' इति प्रत्ययलक्षणाभावेनापदत्वात् । अथादूरशब्दस्योदाहरति-अदूरत्रिंशा इति। त्रिंशतः अदूरा इति विग्रहः। त्रिशत्सख्यायाः अदूरस
यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति-अधिकचत्वारिंशा इति । चत्वा. रिंशतोऽधिका इति विग्रहः । चत्वारिंशत्सङ्ख्याया अधिकसङ्ख्यावन्त इत्यर्थः । डचि टिलोपः। सङ्ख्यावाचकशब्दस्य सङ्ख्यावाचकशब्देन समासमुदाहरति-द्वौ वा त्रयो या द्वित्रा इति । वाथें बहुव्रीहिः द्वित्र्यन्यतरा इत्यर्थः। डचि टिलोपः । ननु द्वित्रा आनीयन्तामित्युक्ते कदाचित् द्वावानयति, तदा कथं बहुवचनमिति चेत् , अत्र भाष्ये 'अनिश्चये बहुवचन प्रयोक्तव्यम्' इति वचनात् समाहितम् । तथा कार्यान्वये विकल्पः शब्दात्तु नियमेन कोटिद्वयोपस्थितिः। तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः शब्दानियमेन पञ्चानामुपस्थितिरित्यपि समाहितम् । नच वार्थप्रा. धान्यात् 'अनेकमन्यपदाथेंइत्येवात्र सिद्धमिति वाच्यम् , 'शेषाद्विभाषा' इति कब
For Private and Personal Use Only