________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
-
ईतः किम् । अकेशभार्यः । 'अमानिनीति वक्तव्यम्' ( वा ३९३२) सुकेशमा. निनी । (८४२) जातेश्च ६।३।४१॥ जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीना समूहो हास्तिकमित्यत्र 'भस्याढे' ( वा ३९२८ ) इति तु भवत्येव । (८४३) सङ्ख्ययाव्य. यासन्नादूराधिकसङ्ख्याः सङ्ख्येये २।२।२५॥ सङ्ख्ययार्थया सङ्ख्यया अव्ययादयः समस्यन्ते स बहुव्रीहिः। दशाना समीपे ये सन्ति ते उपदशाः । पुंवत्' इति प्राप्तस्य निषेधः । पटुभार्य इति । पद्वी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः । किन्तु पंवत्त्वे 'वोतो गुणवचनात्' इति कीषो निवृत्ति. रिति भावः । अकेशभार्य इति । अविद्यमानाः केशाः यस्याः सा अकेशा 'नमोऽस्त्यः
र्थानाम्' इति बहुव्रीहिः । विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न ङीष् , 'सहनविद्यमान' इति निषेधात् । अतष्टावेव । अकेशा भार्या यस्येति विग्रहः । स्वाङ्गत्वे. ऽपि ईकाराभावानपुंवत्त्वनिषेधः । किन्तु पुंवत्त्वे टापो निवृत्तिरिति भावः। अमानिनीति । स्वाङ्गाच्चेति निषेधः मानिन्शब्दे परतः न भवतीति वक्तव्यमित्यर्थः । सुकेशमानिनीति । सुकेशी मन्यत इत्यर्थे 'मनश्च' इति णिनिः. उपधावृद्धिः उपपदसमासः, सुब्लुक् , पुवत्त्वे ङीषो निवृत्तिरिति भावः । जातेश्च । ईत इति अस्वरितत्वान्नानुव. तत इत्यभिप्रेत्याह-जातेः परो यः स्त्रीप्रत्यय इति । शूद्राभार्य इति । 'शुद्धा चामहत्पूर्वा' इति जातिलक्षणडीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राह्मणीमार्य इति । मुंवत्त्वनिषेधात् न शाङ्गरवादिङीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्र 'अचित्तहस्ति' इति ठकि हस्तिनीशब्दस्य 'भस्याटे' इति कथं पुंवत्त्वं 'जातेश्च इति' निषेधादित्यत आह-सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । 'भस्याढे इति तु वार्तिकमिति भावः । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् ।।
सङ्ख्यया । शेषग्रहणम् 'अनेकमन्यपदार्थ' इति च निवृत्ते । बहुव्रीहिरित्यनुवर्तते । 'सुप्सुपा' इति च । सडयेये इत्येतत्सवययेत्यत्रान्वेति । सङ्ख्यया परिच्छेद्यं सङ्खयेय. म् , तत्रार्थे विद्यमानया सङ्घययेति लभ्यते । सङ्घयाशब्दश्चायं न स्वरूपपरः, किन्तु एकादिशतान्तशब्दपरः। तदाह-सङ्ख्येयार्थया सङख्ययेति । एकादिशब्देन सुबन्तेने. त्यर्थः । अव्ययादय इति । अव्यय आसन्न अदूर अधिक सङ्ख्या एते सुबन्ता इत्यर्थः । अत्रापि सङ्ख्याशब्दो न स्वरूपपरः, किन्तु एकादिशब्दपर एव । अत्रेदमवधेयम्विंशतः प्रागेकादिशब्दाः सङ्खयेयेषु वर्तन्ते विशेष्यलिङ्गाश्च । दशादयो नित्यबहुवच. नान्ताः। विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः सहन्यायां सत्य ये च वर्तन्ते नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च । यथा विशतिर्बाह्मणाः, ब्राह्मणानां विंशतिरिति । यदा विंशत्यादिः सङ्ख्या, ततो द्वित्वबहुववने स्तः । यथा गवां द्वे विंशती इति, चत्वारिं.
For Private and Personal Use Only