________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता ।
1
हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् वैयाकरणभार्यः । सौवश्वभार्यः । ( ८४१ ) स्वाङ्गाच्चेतः ६ | ३ | ४ || स्त्राङ्गाद्यः ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । स्वाङ्गात् किम् । पटुभार्यः कषायो गैरिको धातुविशेषः तेन रक्ता काषायी 'तेन रक्तं रागात्' इत्यणि 'यस्येति च' इति लोप:, आदिवृद्धि, टिड्ढाणज्' इति ङीप् । काषायकन्थ इति । पुंवत्त्वे ङीपो निवृतिः । अत्राणः तद्धितस्य रक्तार्थकत्वात् न पुंवत्स्त्वनिषेधः । विकारे त्विति । विकाराधे विद्यमानस्य तद्धितस्य न पुंवत्वनिषेध इत्यर्थः । हैमीति । हेम्नो विकारभूतेत्यर्थः । 'अनुदात्तादेश्च' इत्यञ्, टिलोपः, आदिवृद्धिः, 'टिड्ढ' इति ङीप्, हैमीतिरूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्वे डीपो निवृत्तिः । अत्रानस्तद्धितस्य विकारार्थकत्वान्न दुवत्त्वनिषेधः । स्यादेतत् । व्याकरणमधीते वेत्ति वा स्त्री वैयाकरणी, 'तदधीते तद्वेद' इत्यण् तद्धितः । 'यस्येति च' इत्यकारलोपः । अणो णित्त्वात् तन्निमित्तिकायाः यकाराकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या प्राप्तायाः वृद्धेः 'न य्वाभ्याम्' इति निषेधः । यकारात् प्रागैकारागमश्च, 'टिड्ढाणञ्' इति ङीप् । वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्वे डीपो निवृत्तौ वैयाकरणभार्य इति रूपम् । तथा स्वश्वस्यापत्यं स्त्री 'अत इज्' इति इञोऽपवादः शिवायण, 'यस्येति च' । इति लोपः । प्रथमवकारात् परस्य अकारस्यादिवृद्धेः "न य्वाभ्याम्” इति निषेधः । प्रथमवकारात् प्रागौकारागमश्च, 'टिड्ढ' इति ङीप् । सौवश्वी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे डीपो निवृत्तौ सौवश्वभार्य इति रूपमिति स्थितिः । अनोभयत्रापि आदिवृद्धेः 'न य्वाभ्याम् इति निषेधेऽपि अणः तद्धितस्य णिस्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्त्वनिषेधो दुर्वार इत्यत आह- वृद्धि प्रति फलोपधानाभावादिह पुंवदिति । प्रतीत्यनन्तरं निमित्तस्य तद्धितस्येति शेषः । अणः वृद्धिनिमित्तस्य यत् फलं वृद्धिस्तेन उपधानं तात्कालिकसाहित्यं तदभावादित्यर्थः । 'वृद्धेस्तद्धितस्य' इत्येतावत्युक्तेऽपि निमितत्वसम्बन्धे वृद्धेरिति षष्टीमाश्रित्य ' वृद्धिनिमित्ततद्धितस्य' इत्यर्थलाभे सति निमितग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति भावः । यद्यप्यैजागमसिद्धवृद्धि प्रति अण्प्रत्ययः फलोपहितमेव निमित्तम् । तथापि वृद्धिशब्देन विहितां वृद्धि प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः । वृद्धिशब्देन विहितैव वृद्धिfe गृत इत्यत्रापि इदमेह निमित्तग्रहणं लिङ्गम् । अन्यथा ऐजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात् तन्निमित्तग्रहणं निष्फलं स्यात् । विस्तरस्तु शब्दे .. न्दुशेखरे द्रष्टव्यः ।
स्वानाच्चेतः । इत इति च्छेदः । तदाह - स्वाङ्गाद्य ईकार इति । सुकेशीभार्य इति । सुशोभनाः केशाः यस्याः सा सुकेशी 'स्वाङ्गाच्चोपसर्जनात्' इति ङीष् । 'स्त्रियः
For Private and Personal Use Only
५८१