________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
पञ्चमीभार्यः । पञ्चमीपाशा। (४०) वृद्धिनिमित्तस्य च तद्धितस्यारक्त. विकारे ६।३।३६॥ वृद्धिशब्देन विहिता या वृद्धिस्तद्धतुर्यस्तद्धितोऽरक्तविकाराथस्तदन्ता स्त्री न पुंवत् । स्रोनीमार्यः । माधुरीयते । माधुरीमानिनी। वृद्धिनि मित्तस्य किम् । मध्यमभार्यः। तद्धितस्य किम् । काण्डलावभार्यः। वृद्धिशब्देन किम् । तावदार्यः । रके तु, काषायी कन्था यस्य स काषायकन्थः । विकारे तु, स्य भाषित'स्कत्वात् पुंवत्त्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्याः पुवत्त्वनिषेधमुदाहरति-पञ्चमाभार्य इति । पञ्चमी भार्या यस्येति विग्रहः । अत्र 'स्त्रियाः पुंवत्' इति निषिध्यते । पञ्चमीपाशेति । निन्दिता पञ्चमीत्यर्थः। 'याप्ये पाशपः । अत्र 'तसिला. दिषु' इति प्राप्त पुंवत्वं निषिध्यते । ___ वृद्धिनिमित्तस्य च । वृद्धिनिमित्तं हेतुरिति विग्रहः । रक्तं च विकारश्चेति समाहा. रद्वन्द्वः । ततो नञ्तत्पुरुषः । रक्तविकारभिन्नेऽथें विद्यमानस्येत्यर्थः । वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात् । तदाह-वृद्धिशब्देनेत्यादिना। तदन्तेति । प्रत्ययग्रहणपरिभाषालभ्यम् । स्रौनीति । त्रुघ्नो देशः। तत्र भव इत्यण् । 'यस्येति च' इत्यकारलोपः । णित्त्वादादिवृद्धिः, 'टिड्ढाणज्' इति ङीप् । स्रोघ्नी भार्या यस्येति विग्रहः । 'स्त्रियाः पुंवत्' इति प्राप्तमिह निषिध्यते । माधुरीयते माधुरीमानिनीति । मधुरायां भवा माधुरी, 'तत्र भवः' इत्यण 'यस्येति च' इत्याकारलोपः, आदिवृद्धिः, 'ठिड्ढ' इति ङीप । माधुरीवाचरतीत्यर्थे 'कर्तुः क्यङ्' इति क्यङ्। 'सनाद्यन्ताः' इति धातुत्वाल्लडादि, माधुरीयते । माधुरीं मन्यते माधुरीमानिनी, 'मनः' इति णिनिः, उपधावृद्धिः। उपपदसमासः, सुडलुक् , नान्तत्वान्डी । इहोभयत्रापि 'क्यङमानिनोश्च' इति प्राप्त पुंवत्त्वं निषिध्यते । मध्यममार्य इति । मध्ये भवा मध्यमा, 'मध्यान्म:' इति मः। मध्यमा भार्या ।यस्येति विग्रहः । 'स्त्रियाः पुंवत्' इति पुंवत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाभावान पुंवत्त्वनिषेधः। काण्डलावभार्य इति । काण्ड लुनातीति काण्डलावी, 'कर्मण्यण' इत्यण्प्रत्ययः कृत् , 'अचो णिति' इति वृद्धिः, आवादेशः, उपपदसमासः, 'टिड्डाणञ्' इति डीप। काण्डलावी भार्या यस्येति विग्रहः, पुंवत्त्वात् डीपो निवृत्तिः । अत्राणः कृत्वात्तद्धितत्वाभावात् न पुंवत्त्वानषे. धः । तावदभार्य इति । तत् परिमाणमस्यास्तावती, 'यत्तदेतेभ्यः परिमाणे वतु प्हति तच्छब्दावतुप तद्धितः, 'आ सर्वनाम्नः' इत्याकारः, उगित्त्वात् डीप । तावता भार्या यस्येति विग्रहः । पुंवत्त्वात् डीपो निवृत्तिः, 'आ सर्वनाम्नः' इत्याकारात्मिकां वृद्धि प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाभावात्तन्निमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः। रक्ते विति । रक्तेऽथें विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । काषायोति ।
For Private and Personal Use Only