________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
४६६ ) इति लिझात् । तेनाकच्येकशेषवृत्तौ च न । सर्विका । सर्वाः । 'कुक्कुटयादीनामण्डादिषु' ( वा ३९३४ ) कुक्कुट्या अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशावः । (८३७) क्यङ्मानिनोश्च ६॥३॥३६॥ एत. योः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिमा काञ्चिद्दर्शनीयां मन्यते दर्शनीयमानिनी। दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी टाप इत्वस्य च निवृत्तौ एककत्वमिति स्यात् । इकारो न श्रूयेत । इत्त्वनिमित्तस्य टापो निवृत्तत्वात् पाचिकाशब्दात् जातीयरि पाचकजातीयेतिवत् । हूस्वे सति स्था. निवत्वेन टापः सत्त्वात् प्राप्तजीविकवदित्वश्रवणमिति फलभेदसत्त्वात् 'एक तद्धिते च' इति न गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात् पुंवत्त्वं स्यादित्यत आह-पूर्वस्यैवेदमिति। वृत्तिप्रविष्टानेकभागानां मध्ये किञ्चिदपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति । 'भस्त्रैषा' इति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कात्पूर्वस्य इत्त्वविधानम् , अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवत्त्वनियमादिति भावः । अचि तद्धितवृत्तावुदाहरति-सर्विकेति । सर्वाशब्दात् साकच्काहापि 'प्रत्ययस्थात' इति इत्त्वे पुंवत्त्वे टाबित्त्वयोः निवृत्तिः स्यादिति भावः । एकशेषवृत्ता. वुदाहरति-सर्वा इति । टाषन्तस्य प्रथमाबहुवचनमिदम् । पुंवत्त्वे टापो निवृत्तिः स्यादिति भावः ।
कुक्कुट्यादीनामण्डादिष्विति । पुंवत्त्वं वक्तव्यमिति शेषः । असमानाधिकरणार्थ. मिदमिति सूचयन् षष्ठीसमासमुदाहरति-कुक्कुट्या अण्डं कुक्कुटाण्डमिति । वत्त्वेन जातिलक्षणडीषो निवृत्तिरिति भावः। एवमग्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाव इति । काक्याः शाव इति विग्रहः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः।' इत्यमरः । क्यङमानिनोश्च । एतयोरिति । क्यङि मानिनि च उत्तरपदे परत इत्यर्थः । एनीवेति । एता चित्रवर्णा । 'चित्रं किर्मीरकल्माषशबलेताश्च कर्बुरे ।' इत्यमरः । एतशब्दः श्वेतपर्याय इति याज्ञिकाः। 'वर्णादनुदात्तात्' इति की नकारश्च । 'उपमानादाचारे' इत्यनुवर्तमाने 'कर्तुः क्यछ् सलोपश्च' इति एनीशब्दात् क्यङि पुंवत्त्वे डीनत्वयोनिवृत्ती, 'अकृत्सावधातुकयोः' इति दीघे एतायते इति रूपमिति भावः। श्येनीवेति । श्येतशब्दः श्वेतपर्यायः। 'शुक्लशुभ्रशुचिश्वेतविशद. श्येतपाण्डुराः।' इति अमरः । क्यादि पूर्ववत् । ननु 'स्त्रियाः पुंवत्' इत्येव मानिनीत्युत्तरपदेोपरतः पुंवत्त्वसिद्धः मानिन्ग्रहणं किमर्थमित्याशङ्कय मानिन्ग्रहणसमाना धिकरणार्थम् अस्त्रीलिङ्गार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरतिस्वभिन्नामिति । दर्शनीयमानिनोति । दर्शनीयामिति द्वितीयान्ते उपपदे सुप्यजाता
For Private and Personal Use Only