________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करणम् १९]
बालमनोरमासहिता।
५७७
'ठक्छसोश्च' (वा ३९२९)। भवत्याश्छात्राः भावत्काः, भवदीयाः । एतद्वार्तिकम् 'एकतद्धिते च' (सू १०००)इति सूत्रं च न कर्तव्यम् । 'सबैनाम्नो वृत्तिमात्रे पुंवद्भावः' इति भाष्यकारेष्टथा गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वप्रियः इत्यादि । पूर्वस्यैवेदम् । 'भत्रैषाजाज्ञाद्वा'-(सू
डीनत्वयोनिवृत्तौ 'यस्येति च इतीकारलोपः । सापत्य इति रूपमित्यर्थः ।
ठक्छसोश्चेति । वार्तिकमेतत् । एतयोः परतः पुंवत्त्वं वक्तव्यमिति शेषः । अभत्त्वा. दप्राप्तौ वचनम् । भावत्काः भवदीया इति । 'तस्येदम्' इत्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दात् ठक्छसौ, लिङ्गविशिष्टस्यापि ग्रहणात् । तत्र ठकि इकादेशात्प्राक् ठाव. स्थायामेव पुंवत्वे इकादेशं बाधित्वा 'इसुसुक्तान्तात् कः' इति कादेशः । नच इकादेशे सति भत्वात् 'भप्याढे तद्धिते' इति पुंवत्त्वे कृते इकस्य स्थानिवत्त्वेन ठक्त्वात् 'इसुसुक्तान्तात्' इति कादेशे भावत्क इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम् , इकादेशे कृते हि मथितं पण्यमस्य माथितिकः इत्यत्रेव अल्विधितया स्थानिवत्त्वा. भावेन सन्निपातपरिभाषया कादेशानापत्तः। अतष्ठाग्रहणम् । भवतीशब्दाच्छसि तु 'सिति च' इति पदत्वेन भत्वस्य बाधात् 'भस्याटे' इत्यप्राप्ते पुंवत्त्वे अनेन पुंव. त्वम् । एतदिति । 'ठग्छसोश्च' इति वातिकमित्यर्थः । एक तद्धिते चेति । एकशब्दस्य तद्धिते उत्तरपदे च परे हस्वः स्यादिति तदर्थः । एकस्याः भावः एकत्वं, एकता, एकस्याः शाटी एकशाटी । वृत्तिमात्र इति । कृत्तद्धितादयो वृत्तयः। मात्रशब्दः का स्न्ये । 'स्त्रियाः पुंवत्' इत्यादिसूत्रगतनिमित्ताभावेऽपि भवति । भाष्यकारेष्टयेति । भाष्यकारववनेनेति यावत् । इदञ्च 'दक्षिणोत्तराभ्याम्' इति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति । निवृत्तप्रयोजनकत्वात् इति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः' इति वचनेनैव सिद्धत्वादिति यावत् । _ 'सर्वनाम्नो वृत्तिमात्रे' इत्यस्य तद्धितवृत्तौ उदाहरति-सर्वमय इति । सर्वस्या आगत इत्यर्थः । 'तत आगतः' इत्यधिकारे 'मयट च' इति मयट् , 'सर्वनाम्नः' इति पुंवत्वम् , चिन्मयमित्यादिवदत्यन्तस्वार्थिको वा मयट् । अथ सनाद्यन्तधा. तुवृत्तावुदाहरति-सर्वकाम्यतीति । सर्वामात्मने इच्छतीत्यर्थे 'काम्यच्च' इति सर्वा शब्दात् काम्यच् । 'सर्वनाम्नः' इति पुंवत्त्वम् । सनाधन्ताः' इति धातुत्वाल्ल. डादि। मयटकाम्यचोस्त्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तसिलादिष्विति पुंव. त्वमत्र न स्यादिति भावः । तद्धितवृत्तौ उदाहरणान्तरमाह-सर्वकमार्य इति । समा. सवृत्तिरेवैषा । सर्वप्रिय इति । सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो रूपवतीप्रिय इत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अक. प्रत्यये 'प्रत्ययस्थात्' इति इत्त्वे एकिका, तस्या भावः एकिकत्वम् । अत्र पुंवत्त्वे
बा०३७
For Private and Personal Use Only