________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९]
बालमनोरमासहिता।
५७१
NvM
किम् । कल्याणी प्रधानं यस्य सः कल्याणीप्रधानः । पूरण्यां तु । (३२) अप्पू. रणीप्रमाण्योः ५।४।११६॥ पूरणार्थप्रत्ययान्तं यत्स्त्रोलिङ्गं तदन्तात्प्रमाण्यन्ताच बहुबोहेरप् स्यात् । कल्याणी पञ्चमी यासा रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य सः स्त्रीप्रमाणः : 'पुंवद्भावप्रतिषेधोऽप्रत्ययश्च प्रधानपूरण्यामेव'
उरू यस्या इति बहुवीहिः । 'संहितशफलक्षणवामादेश्व' इत्यूछ। तदन्तस्य पुंवर ऊडो निवृत्तौ वाभोरभार्य इति पूर्वपदमुदन्तमेव स्यादिति भावः।' स्त्रियां किमिति । सतम्यन्तस्य प्रश्नः । कल्याणी प्रधानं यस्य सः कल्याणीप्रधान इति । अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वाभावात्तस्मिन्परे पुंवत्वं नेति भावः।
पूरण्या स्विति । पुंवत्त्वनिषेधोदाहरणे विशेषो वक्ष्यत इति शेषः। अप्पूरणी । अबि. ति छेदः । 'बहुव्रीही सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देशात् पूरणप्रत्ययान्तं स्त्रीलिङ्गमिह गृह्यते। तदाह-पूरणार्थेत्यादिना । अप् स्यादिति । समासान्तस्तद्धित इत्यपि बोध्यम् । पञ्चमीति । पञ्चानां पूरणीत्यर्थः । तस्य पूरणे डट्! 'नान्तादसङ्ख्यादेः' इति तस्य मडा. गमः। टित्वात् ङीप् । कल्याणीपञ्चमा रात्रय इति । इह बहुव्रीही कृते पञ्चमीशब्दे पूरणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्त्वनिषेधः, अप् , सामासान्तस्तद्धितः, टाप् , 'यस्येति च' इतीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्टा वा न वा। नाद्यः, तस्याः समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः, पञ्चम्या रात्रेरन्य. पदार्थप्रवेशाभावे कल्याणीपञ्चमा इति समासात्पञ्चमी रात्रि विना चतुर्णामेव बोधनापत्तौ पञ्चमपदस्थासङ्गत्यापादनादिति चेत् , सत्यम् -पञ्चानां रात्रीणाम् उद्भतावयवभेदः समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रेः प्रवेशेऽपि तद्धटितसमुदायस्या. न्यपदार्थत्वं न विरुध्यते, समुदायस्यावयवापेक्षया अन्यत्वात् । रात्रय इति बहुवचनं तु अवयवबहुत्वापेक्षम् । यथा चैतत्तथा सर्वनामसभ्ज्ञासूत्रे प्रपञ्चितम् ।
अथ प्रमाण्यन्तादविधेरुदाहरणमाह-स्त्री प्रमाणी यस्य सः स्त्रीप्रमाण इति । प्रमा. शब्दोऽत्र करणल्युडन्तः, विशेष्यनिघ्नः, टित्त्वात् डी । बहुव्रीहौ सति अप्प्रत्यये 'यस्येति च' इति ईकारलोपे स्त्रीप्रमाण इति रूपम् । पूर्वपदस्य तु नित्यस्त्रीलिङ्गत्वादभाषितपुंस्कत्वान्न पुंवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति । 'स्त्रियाः पुंवत्' इति सूत्रे 'अप्पूरणी' इति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननु कल्याणीप. अमाः रात्रय इत्यत्र पञ्चम्या रात्रेः समस्यमानपदार्थत्वात् कथं प्राधान्यं, बहुव्रीहे.
For Private and Personal Use Only