________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
yo
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्वीकः । स्त्रियाः किम् । प्रामणि कुलं दृष्ठिरस्य प्रामाणिष्टिः । भाषितपुंस्कात् । किम् । गङ्गाभार्यः । अनूङ् किम् । वा. मोरूभायः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता। स्त्रियाम्
एवेति । 'स्त्रियाः पुंवत्' इत्यत्रापि पूर्वपदानाक्षेपादित्यर्थः । द्वन्द्वगर्भपीत्यनन्तरं बहुव्रीहाविति शेषः । भाष्यमिति । यद्यपि कृत्स्नभाष्यपरिशोधनायां चित्राजरदगुरि. त्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापि चित्राजरदगुरितीत्यनन्तरं ।प्रयोगमिति शेषः । भाष्यमित्यस्य पटवीमृदुभार्यः इति प्रकृतसूत्रस्थभाष्यमित्यर्थः। सूचयः तीति शेषः । 'स्त्रियाः पुंवत्' इति प्रकृतसूत्रभाष्ये हि पट्ट्यौ मृदयौ हि भायें यस्येति द्वन्द्वगर्भबहुव्रीहौ पद्वी मृदुभायः इत्युदाहृतम् । वत्र पद्वी मृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्वम् , द्वन्द्वस्य परवल्लिङ्गतानिय. मात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुवत्त्वम् । मध्यमपदेन व्यवधानादु. त्तरपदपरकत्वाभावात् । मध्यमपदस्यानुत्तरपदत्वादसामानाधिकरणत्वाच्च न तस्मि. न्परे पुंवत्त्वसम्भवः । मृद्वीशब्दस्य तु केवलस्य भाषितपुंस्कत्वात् उत्तरपदपरकत्वाच पुंवत्त्वमिति तदाशयः । 'स्त्रियाः पुंवत्' इत्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वा. भावेन पुंवत्त्वाप्रवृत्तः तदलङ्गतिः स्पष्टव । ततश्व पटवीमृदभार्य इति भाष्यं चित्रा. जरदूगुरिति प्रयोगं गमयतीत्यर्थः। कर्मधारयेति । जरती चासौ चित्रा चेति कर्मधा. रयः । पुवकर्मधारय' इति जरतीशब्दस्य पुंवत्त्वात् डीपो निवृत्तिः । ततश्च जर. चित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरच्चित्राशब्दस्य स्त्रियाः पुंवत्' इति पुंवत्त्वात् टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति । जरती चासो गौश्चेति कर्मधारये 'गोरतद्धितलुकि' इति टचि अवादेशे 'पुंवत्कर्मधारयः इति जर. तोशब्दस्य पुंवत्त्वे डीपो निवृत्तौ टित्त्वात् डीपि जरद्वीशब्दः । ततश्चित्रा जरदवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौ 'नवृतश्च' इति कपि चित्राशब्दस्य 'स्त्रियाः पुंवत्' इति पुंवत्त्वे चित्रजरगवीक इति रूपमित्यर्थः ।
स्त्रियाः किमिति । षष्ठयन्तस्य प्रश्नः । ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिरिति । ग्राम. णीशब्दस्य नपुंसकत्वे 'हस्वो नपुंसके' इति हस्ते ग्रामणिशब्द इदन्तः । कुलशब्दो नपुंसकत्वस्फोरणार्थः। दृष्टिशब्देन नेवस्थानापन्नं विवक्षितम् । ग्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः' इत्यभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकहस्वनिवृत्तौ ग्रामणीकुल. मिति स्यादिति भावः। गाभार्य इति । अत्र गङ्गाशब्दस्य नित्यत्रीलिङ्गतया भाषितपुंस्कत्वाभावात् न पुंवत्त्वमिति भावः । वामोरुमार्य इति । वामौ सुन्दरी
For Private and Personal Use Only